SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके द्वितीयः स्वण्ड : 1138811 oयुत्कृष्टा स्थितिः । जघन्या पुनरेतेषु विजयादिषु चतुर्षु एकत्रिंशत्सागरोपमाणि । तथा सर्वार्थसिद्धे त्रयस्त्रित्सागरोपमाण्य जघन्योत्कृष्टा स्थितिरिति ॥ ४४|| अथ वैमानिकदेवानामेव जघन्यां स्थितिमाह - 'पलिय' मित्यादि, इह यथाक्रमं पदसम्बन्धात् सौधर्मे कल्पे एक पल्योपमम् ; ईशाने तदेव किञ्चित्समधिकं जघन्या स्थितिः । तत ऊर्ध्वं सनत्कुमारादिषु ग्रैवेयकानुत्तरविमानावसानेषु अधःकल्पस्थितिः - अधोवर्त्तिनः कल्पस्य या उत्कृष्टा स्थितिः उपयु परिवर्त्तिनि सैव जघन्या स्थितिः । अनेन च क्रमेण तावत्प्रतिपत्तव्यं यावदेकत्रिंशदतराणि । तथाहि यैव सौधर्मे सागरोपमद्वयरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि सनत्कुमारे जघन्या । यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिः सैव तदुपरिवर्तिनि माहेन्द्रे जघन्या । सनत्कुमारोत्कुष्टस्थितिस्तु सागरोपमसकलक्षणा तदुपरिवर्तिनि ब्रह्मलोके जघन्या । तथा चोक्तं प्रज्ञापनायाम् - "मलोए कप्पे देवाणं केवइयकालं ठिई पन्नत्ता १ गोयमा ! जहन्नेणं सच सागरोत्र माई" [पद ४ सू. ४१९] ति । तस्वार्थ भाष्ये तु - "या माहेन्द्रे परा स्थितिर्विशेपाचिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या भवती" [ ] त्युक्तम् । ब्रह्मलोकोत्कृष्ट स्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या | लान्तकोत्कृष्टस्थितिरपि चतुर्दश सागरोपमरूपा महाशुक्रे जघन्या । तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा सहस्रारे जघन्या । १ वा.सु ॥ १९४ द्वारे भवनपत्या दिनां स्थितिः गाथा ११२८. ११४६ प्र. आ. ३३५ ॥ ३४४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy