SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ स्थितय उत्पन्नाः सन्तो भृयः कराध्यवसायवशगाः पञ्चेन्द्रियवधादीन विधाय नरकायुपो भवन्ति । एतच्च बाहुल्येनोच्यते,' न तु नियमः, यतो नारकेभ्योऽपि केचिदुवृत्य सम्यक्त्वादिप्राप्तिवशाच्छुमा प्रवचनगतिमासादयन्तीति ।।९३ ॥ १८२॥ १८५द्वारे सारोद्धारे। सम्प्रति 'संस्खा उप्पज्जताण' त्ति व्यशीत्यधिकशततमद्वारस्य तह य उवट्टमाणाणं' ति चतुरसटीके शीत्यधिकशततमद्वारस्य चाक्सगे विवरणाय, परमुत्पत्तिनाशविरहकालद्वारे 'संखा पुणसुरवरतुल्ल' [गा. यादीनां १०८२] नि गाथादलेन तद्वारद्वयमपि व्यक्तं प्राग्व्याख्यातमिति नेदानीं तद्विवृतमिति ।।१८३-१८४॥ कायस्थिति द्वितीयः सम्प्रति 'एगिदियविगलिंदियसन्नीजीवाण कायठिइओ' त्ति पञ्चाशीत्यधिकशततमं द्वारमाह- गाथा अस्संखोसप्पिणिसप्पिणीउ एगिदियाण य चउपहं । १०९४-५ ॥३०॥ ता व ऊ अणंता धणस्सइए उ घोडव्वा ॥ ९४ ॥ [ उपदेशपद गा. १७] प्र. आ. वाससहस्सा संवा 'विगलाणं ठिईज होइ बोद्धव्वा । ३२४ सत्तट्ठभवा उ भवे पणिदितिरिमणय उच्कोसा ।। ९५ ॥ [तुलना-वृहत्सं. गा. ३३३-४] 'असंखोसप्पिणि' त्यादि गाथाद्वयम् , एकेन्द्रियाणां चतुर्णा-पृथिव्यप्तेजोवायुरूपाणां प्रत्येक मुत्कृष्टा कायस्थितिः-मृत्वा मृत्वा तत्रैव कायेऽवस्थानमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः । एतच्च कायस्थितिमान कालता, क्षेत्रतस्त्वसङ्ख्येया लोकाः । इदमुक्तं भवति-असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे सर्वप्रदेशापहारेण यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति; ता एव१. न्ते खं ।। २ (उ)-भु.॥ ३ विगलाणं ठिइउ-मु. । वि. प्रती बृहत्साहिण्यामपि विगलाण ठिईज- इति पाठः ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy