________________
१७८
सारोद्वारे
नारक
सटी के
द्वितीय
बेश्याः गाथा१०८३
॥२९॥
A"सम्मत्तस्म यतिसु उवरिमासु पडिबजमाणो होइ ! पुचपडियन्न श्रो पुण अन्नयरीय उलेमाण ॥ १॥''
उपरितन्यश्च तिम्रो लेश्यास्तेषां न सन्ति । सप्तमपृथिव्यां कृष्णलेश्याया एवोक्तत्वात् । तथा मोधर्म तेजोलेश्येव केवला वक्ष्यते; अस्याश्च प्रशस्तपरिणामहेतुत्वेन सङ्गमकादीना भुवनगुरी रोद्रोपसर्गक त्यानुपपत्तिः । तथा- 'काऊ नीला 'कण्हा लेसाओ तिम्नि होति नरएसु ।' [ तुलना यू.सं.गा.२८८]
इत्यादिरूपो नियमोऽपि विरुध्यते । D'देवाण नारयाण य दबल्लेसा हवंति एयाओ।
भावपरावत्तिइ पुण सुरनेरझ्याण छल्लेसा ।। १ ।।' [जीवसमास गा. ७४] इति वचनात् ।
तस्मादेता नारकाणां वक्ष्यमाणाश्च सुराणा बाह्यवर्णरूया एवेति । ... तदेतदयुक्तमभिप्रायापरिज्ञानात् । लेश्याशब्दो हि शुभाशुभे परिणामविशेषे व्याख्यातः, तस्य च परिणामविशेषस्योत्पादकानि कृष्णादिरूपाणि द्रव्याणि जन्तूनां सदा संनिहितानि सन्ति । एतैश्च कृष्णादिद्रव्यैर्जीवस्य ये परिणामविशेषा जन्यन्ते मुख्यतया त एव लेश्याशब्देनोच्यन्ते । गौणवृत्त्या पुनः कारणे कार्योपचारलक्षणया एतान्यपि कृष्णादिरूपाणि द्रव्याणि लेश्याशब्देन छ्यपदिश्यन्ते । ततश्च नारकाणां
सम्यक्त्वस्य च तिसपूपरितनीषु प्रतिपद्यमानको मवति । पूर्वप्रतियन्नकोऽन्यतरस्यां पुनलेइयायाम ॥१॥ *कापोती नीला कृष्णा लेश्यास्तिम्रो भवन्ति करके। किण्हा-ख.॥२ मावपरावत्तीय-सि.वि.मावपरित्तीय-इति जीवसमासे पाठः॥ तुलना-जीवसमासवृत्तिः१.६६॥ देवानां नारकाणां च द्रव्यलेश्या मवन्त्येताः। भावपरावृत्तौ पुनः सुरनरयिकाणां पटलेश्या |शा
प्र. आ ३२०
amoom
m
e