________________
उत्सर्पिणी
प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड:
इदानीं 'उस्सप्पिणि' ति एकपष्टयधिकशततमं द्वारमाह
अवसप्पिणीव' भागा हवंति उस्सप्पिणीइवि छ एए ।
पडिलोमा परिवाडी नवरि विभाएसु नायव्वा ॥३८॥ "अवसतिणीमादि, उति नरकापेक्षया उत्सर्पयति वामभावानायुष्कादीन वर्धयतीत्युत्सर्पिणी । अस्यामप्येत एवावसर्पिण्याः सम्बन्धिनः सुषमसुषमादयो षट् कालविभागा भवन्ति; नवरंकेवलं विभागेषु-अरकेषु प्रतिलोमा-विपरीता परिपाटी-आनुपूर्वी ज्ञातव्या ।
अयमर्थः-अवसर्पिण्या सुषमसुषमाया दुषमदुषमान्ताः षडरका उक्ताः, उन्सर्पिण्यां तु दुषमदुष्षमाद्याः सुषमसुपमापर्यन्ताः षडरका भवन्तीति । तदेवं विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकमेतदवसपिण्योः कालचक्रं पञ्चसु भरतेवरवतेषु च पश्चस्वनाधन्तं परिवर्तते । यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वा, अनादित्वादहोरात्र चक्रकप्रवृत्तेस्तथेदमपीति ॥१०३८॥१६१॥ इदानीं 'दब्वे खेत्ते काले । भावे पोग्गलपरियट्टो' त्ति द्विषष्टयधिकशततमं द्वारमाह
ओसप्पिणी अणंता पोग्गलपरियहओ मुणेयव्वो । तेऽणता तीयद्धा भणागयडा अणंतगुणा
॥३९॥
गाथा १०३८ प्र. आ.
॥२६॥
१य-ता.। ०३-सि.वि. ॥२ दुषमदुष. वि. सि.॥३०मादयो-खं ॥४ चक्रप्रमु.॥
॥२६॥