________________
प्रवचनसारोद्वारे सटीके
दशक
'आलोये त्यादिगाथानवकम् । 'आङ्-मर्यादायां सा च मर्यादा इयम्त 'जह बालो जपतो कज्जमकजं च उज्जु भणइ । तं तह आलोएज्जा मायामयविप्पमुक्को य ॥१॥
[ओघनि. ८०१]
। ९८द्वारे अनया मर्यादया 'लोचू दर्शने' चुरादित्वात् णिच्, लोचनं लोचना-प्रकटीकरणं 'आलोचना,
प्रायश्चित्तगुरोः पुरतो वचसा प्रकाशनमिति भावः । यत्प्रायश्चित्तमालोचनामात्रेण शुद्धधति तदालोचनार्हतया कारणे कार्योपचारा दालोचनम् १ ।
गाथा ____ तथा प्रतिक्रमणं-दोपात्प्रतिनिवर्तनम् अपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः तदर्ह प्रायश्चित्त
७५०. मपि प्रतिक्रमणम् । किमुक्तं भवति ?-यत् प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैव शुद्धिमासादयति न च
७५८ गुरुसमक्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तम् , तथाहि-सहसाऽनु
प्र. आ. पयक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति न च हिंसादिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिथ्यादुष्कृतप्रदानमात्रेण स शुद्धथति तत्प्रतिक्रमणाईत्वात्प्रतिक्रमणम् २ ।
यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुष्कृतमिति व ते तदा शुद्धयति तदालोचनाप्रतिक्रमणलक्षणोभयाहत्यान्मिश्रम् ३ ॥
यथा बालो जल्पन कार्यमकार्य च ऋजुकं मणति। तथा तदालोचयेत् मायामदविप्रमुक्तश्च ॥२॥ १ तुलना-व्यवहारवृत्तिः (भा.१गा. ५३, पृ. २०) । जइजीयकप्पसू. वृत्तिः प.४॥ २ आलोचनं-इति व्यवहारवृत्तौ (भा. १, पृ. २० B) जइजीयकप्पवृचौ अपि पाठः ।। ३ ०दालोचना-मु. ।।
२१८
॥३॥
CESS