SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे| । सटीके सम्यक्त्वभेदाः६७ ॥१६७॥ नोअन्नतिस्थिए अन्नतिथिदेवे य तह सदेवेऽपि । गहिए कुतिस्थिएहिं वदामि न वा नमसामि ॥९३७।। नेव अणालतो आलवेमि नो संलवेमि तह तेसिं । देमि न असणाईयं पेसेमि न गंधपुप्फाइ ॥९३८ । रायाभिओगो य १ गणाभिओगो २, पलामिओगो य ३ सुराभिओगो ४ । कतारवित्ती ५ गुरुनिग्गहो य ६, छ छिडिआओ जिणसासणम्मि ॥९३९।। मूल १ दारं २ पहाणं , आहारो ४ भायणं ५ निही ६ । 'दुच्छक्कस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥९४०॥ अस्थि य १ निच्चो २ कुणई ३ कयं च वेएइ ४ अधि निव्वाणं ५ । अस्थि य 'मोक्खोवाओ ६ छस्सम्मत्तस्स ठाणाई ॥१४१।। - चसद्दहणे त्यादिगाथाद्वयम् , चत्वारि श्रद्धानानि यत्र तच्चतुःश्रद्धानम् , श्रद्धानचतुष्टयान्वितं सम्यक्त्वं भवतीति भावः । प्राकृतत्वाच्च प्रथमैकवचनलोपः, एवमग्रेऽपि यथासम्भवं 'समासो विभक्तिलोपश्च द्रष्टव्यः। "त्रिलिङ्ग' लिङ्गत्रययुक्तम् , दशविनयं-दश विधविनयोपेतम् , 'त्रिशुद्धि-शुद्धित्रयसमवितम् 'पंच-गयदोसं' ति गताः पञ्च दोषा यस्मात्तद्गतपञ्चदोषम् दोषपश्चकपरिवर्जितमित्यर्थः। छन्दो ९२६. ९४१ प्र. आ. २७५ ॥१६७॥ १.दुककत्सविता ।। २ मोक्खाषाओ-मु.। धर्म सं. वृत्तायपि मोक्खो० इति पाठः॥ ३ समासे-सं. ॥ ४ त्रिलिङ्गमितिलिङ्ग- मु.॥ ५त्रिशुद्धं-मु. ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy