________________
प्रवचन
सारोदारे सटीके
| भाषा
द्वितीय खण्ड:
॥१३१॥
अणभिग्गहिया ८ भासा भासा य 'अभिग्गहंमि ९ योद्धव्वा । संसयकरणी १० भासा 'वोयड ११ अन्वोयडा १२ चेव ॥८९५॥
[प्रज्ञापनाम पद ११, २, ८६६ । दशवकालिकनि. गा. २७३-७] १३९ द्वारे 'पढमा भासा' गाहा, भाष्यते इति भाषा, सा चतुर्विधा, तत्र प्रथमा भाषा सत्या, सन्तो-मृलोत्तरगुणास्तेषामेव जगति मुक्ति 'पदप्रापकतया परमशोभनत्वात् , अथवा सन्तो-विद्यमानास्ते च भगवदुपदिष्टा एवं जीवादयः पदार्था अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽसवात् तेम्यो हिता गाथासत्या । सत्याविपरीतस्वरूपा मृषा द्वितीया । उभयस्वभावा सत्यामृषा, तासां चतसृणां भाषाणां
८९० मध्ये तृतीया । या पुनस्तिसृष्वपि भाषास्वनधिकृता-तल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाज्ञापनादिविषया असत्यामृषा, तासां भाषाणां मध्ये चतुर्थीति ॥८९०॥
प्र. आ. साम्प्रतमेतासामेव भाषाणां भेदानभिधित्सुः प्रथमं सत्यभाषाया भेदानाह-'जणवये त्यादि, सत्या भाषा तावद्दशनकारा भवति जनपदसत्यादिभेदात् । तत्र 'जनपदेषु-देशेषु या यदर्थवाचकतया रूढा देशान्तरेऽपि सा तदर्थवाचकतया 'प्रयुज्यमाना सत्या-अवितथेति जनपदसत्या । यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि । सत्यता चास्या. अदुष्टविवक्षाहेतुत्वामानाजनपदेष्विष्टार्थप्रतिपत्तिजनकृत्वाद्वयवहारप्रवृत्तेः । एवं शेषेष्वपि भावना कार्या १ । १मिगाहमि-सं ॥२ वाया अम्वायदा-इति वशवे० नियुक्ती पाठः ॥३पदप्रदायकतया-मु.॥४ तुलना-धर्म- 193 सम्मवृत्तिःमा०२, प. १२२ ॥ ५त्यज्यमानापि-इति धर्मसं-पत्ची पाठः।