________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
स्वोपज्ञवृत्तिसहिता
॥प्रमा ण मी मां सा॥
----
------ अनन्तदर्शनंज्ञानवीर्यानन्दमयात्मने । नमोऽहंते कृपाक्लुप्तधर्मतीर्थाय तायिने ॥१॥ बोधिबीजमुपस्कर्तुं तत्त्वाभ्यासेन धीमताम् ।
जैनसिद्धान्तसूत्राणां स्वेषां वृत्तिर्विधीयते ॥ २॥ ३१. ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि तर्हि भवतः पूर्व कानि किमीया- 5 नि वा तान्यासमिति १ अत्यल्पमिदमन्वयुकथाः । पाणिनि-पिङ्गल-कणादा-ऽक्षपादादिभ्योऽपि पूर्व कानि किमीयानि वा ब्याकरणादित्राणीत्येतदपि पर्यनुयुक्ष्य ! अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीभवन्ति तत्तत्कीकाश्चोच्यन्ते । किं नानौषीः 'न कदाचिदनीदृशं जगत्' इति ? यदि वा प्रेक्षस्व वाचकमुख्यविरचितानि सकलशास्त्रचूडामणिभूतानि तत्वार्थसूत्राणीति ।
10 २. यधेयम्-अकलक-धर्मकीर्यादिवत् प्रकरणमेव किं नारभ्यते, किमनया सूत्रकारवाहोपुरुषिकया ? मैवं वोचा; मिनरुचिययं जनः ततो नास्य स्वेच्छाप्रतिवन्धे लौकिक राजकीयं वा शासनमस्तीति यत्किञ्चिदेतत् ।
६३. तत्र वर्गसमूहात्मकैः पदैः, पदसमूहात्मकैः सूत्रैः, सूत्रसमूहात्मकैः प्रकरणैः, प्रकरणसमूहात्मक आग्निकः, आजिकसमूहात्मकैः पञ्चभिरध्यायः शास्त्रमेतदरचयदा- 15 चार्यः। तस्य च प्रेक्षावत्प्रवृत्यङ्गमभिधेयमभिधातुमिदमादिसूत्रम्
अथ प्रमाणमीमांसा ॥१॥ ६४. अथ-इत्यस्य अधिकारार्थत्वाच्छाखेणाधिक्रियमाणस्य प्रस्तूयमानस्य प्रमाणस्याभिधानात् सकलशास्त्रतात्पर्यव्याख्याने प्रेक्षावन्तो बोधिताः प्रवर्तिताश्च भवन्ति । आनन्तर्यार्थो वा अथ-शब्दा, शब्द-काव्य-छन्दोनुशासनेभ्योऽनन्तरं प्रमाण मीमांस्यत 20 र तत्त्वज्ञान सामान्यज्ञान वा दर्शनम् । १ .रचितः । ३ प्रेत्य जिनधर्मप्राप्सिोंधिस्तस्य बीज सम्यवस्वम् ।
४कस्य सत्यानि१५ धाभिनिवेशेन । ६-७व्याख्याने प्रेक्षा-सा ।