________________
प्र० १२. ५० ५.]
भाषाटिप्पमानि ।
मममी
जीब के साथ कमर्माणुओं का संसारकालीन विलक्षण सम्बन्ध मानते हैं। ये सब मान्यता पुनर्जन्म और मोक्ष के विचार में से ही फलित हुई है।
पृ० १०. पं० २७. 'अथ प्रकाशस्वभावत्व'-तुलना-"अतएव क्लेशगणेोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः । भागन्तुकप्रत्ययकृतत्वेनाढत्वात् । नैरास्म्यज्ञानं तु स्वभावत्यात प्रमाणसहायत्वाच बहवदिति लुल्येऽपि विरोधित्वे प्रात्मदर्शने प्रति एछो छयवस्थाप्यते ।......नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पति सम्भवा दोषाणाम् , सद्वि
रोधिनैरात्म्यदर्शनस्यात्यन्ससाम्यमुपगतस्य सदाऽनपायात् । साम्रादिकाठिन्यस्य हि यो विरोधो वह्निस्तस्य कादाचित्कसमिहितत्वात् काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुस्पविर्युक्ता । नत्वेवं मलानाम् । अपाऽपि वा मार्गस्य भरमादिभिरनेकान्तानावश्य पुनरुत्पतिसम्भवो दोषाणाम्, तथाहि-काष्ठादेरग्निसम्बन्धास्मसाभूतस्य तदपायेऽपि न प्रासनरूपा- 1) नुवृत्तिः, तद्वदोषाणामपीत्यनैकान्तः। किश्वागन्तुकतया प्रागप्य समर्थाना मलाना पश्चास्सास्मीभूतं तन्नरात्म्य बाधितु कुतः शक्तिः, नहि स्वभावो यत्नमन्तरेण निवर्तयितु शम्यते । न च प्राध्यपरिहर्तव्ययोर्वस्तुनोर्गुणोषदर्शनमन्तरेण प्रेजाया हातुमुपादातु वा प्रयनो युक्तः । न च विपक्ष सा( न चाविपर्यस्ता ? त्मनः पुरुषस्य दोषेषु गुणदर्शनं प्रतिपक्षे वा दोषदर्शनं सम्भवति, प्रविपर्यस्तस्वात् । नहि निर्दोष बस्त्वविपर्यस्तधियो दुष्टस्वेनोपाददते, नापि दुष्टं 15 गुणवस्वेन ---तस्वसं० प० पृ० ८७३-४ ।
१०.११. पं० ६. 'अमाया अपि-नुलना--"अमूर्तीया अपि चेतनाशमंदिरामदनको. द्रवादिभिराकरणोपपत्त: ।”–प्रमेवर० पृ० ५६ ।
१०. ११. पं० ६. 'वर्षातपा'-नुलना-"तदुक्तं-वर्षातफा"---गमती २. २. २६ । न्यायम
पृ०.११.५० १७. 'ननु प्रमाणाधीना-नुलना ."प्रमेयसिद्धि प्रमाणाद्धि । ...पारस्यका० ४ । पृ० ११.५० २७. 'विधावेव-तुलना-जमि० १.२.१३
पृ०.१२. पं० १. 'प्रज्ञाया अतिशय -तुलना.-"यदिदमतीतानागतप्रत्युत्पन्न प्रत्येकसमुचयातीन्द्रियग्रहणमल्पं बतिति सर्वज्ञवीजम्, एतद्धि वर्धमान यत्र निरतिशयं स सर्वशः। अस्ति काष्ठाप्राप्ति: सर्वज्ञवीशस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिानस्य स सर्वज्ञ: म 25 * पुरुषविशेष इति । ...योगमा० १. २५ । तत्त्ववै० १. २५ ।
पृ०.१२. पं० ३. मूक्ष्मान्तरित-तुलना-श्राप्नर्मा० का० ५। पृ. १२. पं० ४. 'ज्योतिान' तुलना
"ग्रहाधिगतयः सर्वाः सुखदुःखादिहेतवः । येन साक्षात्कृतास्तेन किम साक्षात्कृतं जगत् ।
आत्मा योऽस्य प्रवक्तायम्परालीढसत्पथः । नात्यक्षं यदि जानाति नोपदेष्टुं प्रवर्तते ॥