________________
पृ. ५. पं० १७.]
भावाटिप्पयानि
बचाव कारण भूल है। येसूरि की लय भारत और स्वरूप उभयमूलकर है जब कि मा० हेमचन्द्र के इस लखाण में केवल स्वरूप का निदर्शन है, कारण का नहीं।
पृ० ५.५० ६. 'साधकबाधक'-तुलना-"साधकबाधकप्रमाणाभावात् तत्र संशोसि:लघी० स्थवि० १. ४. अष्टश० का० ३, “सेयं साधकबाधकप्रमाणानुपपसी सत्यां समानधर्मोपजब्धिविनश्यदवस्थाविशेषस्मृत्या सहाविनश्यदवस्थयकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति । सिद्धम् । तात्पर्य ० १. ५ २३. "न हि साधकबाधकप्रमाणभावमवधूय समानधर्मादिदर्शना. देवासो"-न्यायकु पृ.८.
पृ० ५.५० १३. 'विशेषा'-प्रत्यक्ष-अनुमान उभय विषय में श्रमभ्यवसाय का स्वरूप बतलाते हुए प्रशस्तपाद ने लिखा है कि
अनन्यसायोपि प्रत्यक्षानुमानविषय एव सजायते। सत्र प्रत्यसविषये तावत् 10 प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा ध्यासनादनार्थत्वावर किमित्यालोपनमात्रमनध्यवसायः। यथा बाहीकस्य पनसादिष्वनभ्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपवरकादिशाखापपेशोऽध्यवसायो भवति । पनसत्वमपि पनसेष्वनुवृत्तमानादिभ्यो झ्यावृत्तं प्रत्यत्तमेव केवलं तूपदेशाभाषाद्विशेषसज्ञाप्रतिपसिन भवति । अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को न खल्वयं प्राणी स्यादित्यनभ्यवसायो भवति ।"-प्रशस्त. पृ. १८२, 16
उसी के विवरण में श्रीधर ने कहा है कि-"सेयं संज्ञाविशेषानवधारहात्मिका प्रतीतिरमध्यवसाय; "कन्दली. पृ० १८३.
प्रा० हेमचन्द्र के लक्षण में वही भाव समिविष्ट है।
पृ० ५.५० १५-'परेषाम्'-तुलना--"प्रत्यक्षं कल्पनापोडं नामजास्थाधसंयुतम्" प्रमाणसमु०१.३. "सत्र प्रत्यक्ष कल्पनापाढं यजहानम रूपादी नामजात्यादिकल्पनारहितं तदसमक्ष 20 प्रति वर्तते इति प्रत्यक्षम्"-न्यायप्र० पृ० ७. "कल्पनापोहमभ्रान्तं प्रत्यक्षमा न्यायवि० १.४.
पृ ५. पं० १७, 'अतस्मिन्-प्रा. हेमचन्द्र का प्रस्तुत लक्षण कणाद के लक्षण की तरह कारणमूलक नहीं है पर योगसूत्र और प्रमामयतत्वालोक के लक्षण की तरह स्वरूपमूलक है।
____25
१. "सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः" " च दृष्टवत्" "यथामादृष्टवा" "विद्याऽविद्यातश्च संशया-वैशेष सू० २. २. १७-२०. "समानाऽनेकधर्मोत्तेविप्रतिपसेरुपलमध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः"-न्यायसू० १. १. २३. "अन्ये तु संशयलक्षणमन्यथा व्याचक्षते-साधर्म्यदर्शनाद्विशेषोपलिप्सोर्थिमशः संशय इति"-स्थायवा०-१.१.२३. "बौद्धाभिमतं संशयलक्षणमुपन्यस्यति । अन्ये स्विति । तारपर्य० १.१.२३.
२. "साधकबाधकप्रमाणाभावादनवस्थितानेककाटिसंस्पशि ज्ञान संशयः ।"-प्रमाणन० १, १२. ३. इन्द्रियदोषात् संस्कारदोषाचाविद्या" वैशे० सू०६. २. १०. ४. “विपर्ययो मिथ्याशानमतद्पप्रतिष्ठा । योगसू०१.८ प्रमाणन०१.१०, ११.