SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ *प्रियोदय हिन्दी व्याख्या सहित * [४७१ गौः । गोणो । गावी ।। गावः । गावीओ ।। बलीवर्दः ! वहन्लो ॥ प्रापः। श्राऊ ॥ पञ्च पन्नाशत् । पञ्चावण्णा । पणपन्ना । त्रिपञ्चाशत् । तेवण्णा ॥ त्रिचत्वारिंशत् । तेभालीसा ।। व्युत्सर्गः । विउसम्गो । व्युत्सर्जनम् । योसिरणं । बहिमैथुनं वा । रहिद्धा । कार्यम् । खामुक्कसि ॥ क्वचित् । कत्थइ ।। उद्वति । मुबहइ ।। अपस्मारः । वम्हलो ॥ उत्पलम् । कन्दुटुं विधिक । चिछि । घिद्धि ॥ धिगस्तु । धिरत्थु । प्रतिस्पर्धा । पडिसिद्धी । पाडिसिद्धी ।। स्थासकः । चच्चिकं ।। निलयः । निहेलणं । मघवान् । मघोषो । साची । सक्खिणो । जन्म । जम्मणं ॥ महान् । महन्तो | भवान् । भवन्तो ॥ श्राशी । आसीसा ।। क्वचित् इस्य हुभौ । बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरा ॥ल्लस्यः । क्षुल्लकः । खुडो । पोषाणामधेतनो गायनः । घायणो || बडः । बढी ॥ ककुदम् । कम्धं ।। अकाण्डम् । अस्थक्कं ।। लज्जावती। लज्जालुइणी ।। कुतूदलम् । कुडे ॥ चूनः । मायन्दी । माकन्द शब्दः संस्कृते पीत्यन्ये । विष्णु : । भट्टियो । श्मशानम् । करमी ॥ अमुराः। अगया । खेलम् । खेड्डे । पौष्यं रजः । तिङ्गिच्छि ॥ दिनम् । अन्लं ।। समर्थः । पक्कली। पण्डकः । णेलच्छो । कासः । पलही ॥ बली । उज्जल्लो ॥ ताम्बूलम् । झमुर ।। पुश्चली । छिछई ॥ शाखा । साहुली । इत्यादि । बादिकार हो आमादर्शनं महगो इत्याद्यपि भवति ।। गोला गोश्रावरी इति तु गोदागोदावरीभ्यां सिद्धम् ।। भाषा शब्दाश्च । श्राहित्य । लन्लक्क । विहिर । पच्चहिन । उप्पेहड । मडफर । पडिच्छिर । अब म । विहडफड । अज्जल्ल । हल्लमल इत्यादयो महाराष्ट्र विदभौदिदेशद्य सिद्धा लोकतोवगन्तव्याः ॥ क्रिया शब्दाश्च । अब यासई । फुस्फुल्लइ उप्कालेइ । इत्यादयः । अतएव च कट-घृष्ट-वाक्य विद्वम बाचस्पति विष्ठर श्रवस्-प्रचेतस्प्रोक्त-प्रोतादीनाम् क्विवादि पत्ययान्तानां च अग्निचित्सोमत्सुग्लसुम्लेत्यादीनां पूर्वेः कविभिर प्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरेव तु तदर्थाभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिगुरुः विष्टरश्रवा हरिरित्यादि । घृष्ट शब्दस्य तु मोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यड परिधई । तद्दिश्रम-निहट्ठाणङ्ग इत्यादि । आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा । घट्ठा । मट्ठा । विउमा । सुन-लक्खणागुसारण । चक्कन्तम्मु अ पुग्णी इत्यादि ।। अर्थ:-स सूत्र में कुछ एक ऐसे शब्दों का उल्लेव किश गया है। जिनमें प्राकृत-व्याकरण के अशुमार प्राप्त होने वाली प्रकृति, प्रत्यय, लोप, आगम और वर्ण विकार आदि स्थितियों का अभाव है; और जो केवल संस्कृत भाषा में प्रयुक्त किये जाने वाले शब्दों के स्थान पर प्रायः प्रयक्त कि जाते हैं। ऐसे शब्दों की स्थिति 'वेशन शम्द-समूह' के अन्तर्गत ही मानी जा सकती है । जमे:-संस्कृत शम 'गो:' के स्थान पर गोणो अयवा गावरे का प्रयोग होता है। ऐसे ही संस्कृत-वान्दों के स्थान पर प्रयुक्त होने वाले देशज शब्दों को सामान्य पूको ६म पकार है:गावा-गावीओ बलोवर्वः =वाल्लो; आप:-आऊ पञ्चपञ्चाशत-पञ्चावण्णा अपवा पण पन्ना; त्रिशत
SR No.090366
Book TitlePrakrit Vyakaranam Part 1
Original Sutra AuthorHemchandracharya
AuthorRatanlal Sanghvi
PublisherZZZ Unknown
Publication Year
Total Pages610
LanguageHindi, Prakrit
ClassificationBook_Devnagari & Grammar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy