SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Homen वसुधपादः * संस्कृत-हिन्दी-टीका-योपेतम् * ८८८ सू० धकारस्य झ्भ इत्यादेशे,३६१ सू० पूर्वकारस्य जकारे, ६७० सू० प्रानशः स्थाने न्त इत्यादेशे, उस्-प्रत्यये, १००९ सू० इस स्थाने हो इत्यादेशे, १०८१ सू० उपचारणस्य लाघवे जुज्झतहों इति भवति । करवालः । करवाल+सि । १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे करवालु इति भवति । मम मनु इत्यत्र प्रस्तुतस तस्य सिता ! यदि भानाः परकीयास्ततः सखि मम प्रियेण । प्रथ भग्ना प्रस्माकं सम्बन्धिनस्तदा तेन मारितेन ॥२॥ भावार्थ:-हे सखि ! यदि परकीयाः-शत्रुसैनिकाः, भग्ना:-मारिताः,लत:--तदा मम प्रियेन-कान्तेन,नाऽन्येनेति भावः। प्रथ-यदि चास्माकं सम्बन्धिनः-सैनिकाः भग्ना:-हताःतमातेन मारितेन-तस्मिन् प्राणनाथे मृत्युमुपगते सति, न तस्य जीवनावधिकाले इत्यर्थः । यविजइ, प्रक्रिया १०४३ सूत्रे ज्ञेया । भानाः । भग्न + जस् । ३४९ सू० नकारलो, ३६० सू० गकारद्वित्वे, १००१ सू० अकारस्य प्राकारे, १०१५ मु० जसो लोपे भग्गा इति भवति । परकीयाः । परकीय+जस । ४४ सू० प्रादेरकारस्य प्राकारे, ४१९ सू० कीयप्रत्ययस्य क्क इत्यादेशे, ११०० सू० स्वार्थे डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, अझोने परेण संयोज्ये, १००१ सू० अकारस्य प्रकारे, जसो लोपे पारवाडा इति भवति । ततः । अव्ययपदमिदम् । १०८८ सू० तत्तः इत्यस्य तो इत्यादेशे तो इति भवति । सखि ! सखी+सिसहि !, प्रक्रिया, १००३ सूत्रस्य प्रथम-श्लोके ज्ञेया । मम । अस्मद् +इस मज्म,प्रक्रिया १०३८ सूत्रस्य प्रथमश्लोके शेया। प्रियेन । प्रिय+सा। १०६९ सूश्रेण रेफस्य वैकल्पिके लोपे, १७७ सू० यकारलोपे, १०१३ सू० टास्थाने णकारे, स्थानिवत्वात् १००४ सू०पकारस्य एकारे पिएण इति भवति । अथ प्रह,प्रक्रिया १०३८ सूत्रस्य चतुर्थ श्लोके या । अस्माकम् । अस्मद्+प्राम् । १०५१ सू० धामा सह प्रस्मदः स्थाने अम्हह इत्यादेशे पम्हह इति भवति । सम्बन्धिनः । सम्बन्धिन् + जस् । १०९३ सू० सम्बन्धित् इत्यस्य तण इत्यादेशे,१००१ सू० प्रकारस्य प्राकारे १०१५ सू० जसो लोपे तणा इति भवति । तदा । अव्ययपदमिदम् । १०८५ सू० तदा इत्यस्य तो इत्यादेशे तो इति भवति । तेन । तद्+टातें.प्रक्रिया १०१० सूत्रे जेया । मारितेच । मारित+टा। १७७ सूतकारलोपे, ११०० सू० स्वार्थ डड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, १०१३ सू० दास्थाने पाकारे स्थानिवत्वेन १००४ सू० अकारस्य एकारे मारिओन इति भवति । ममम इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा। १०५१-- अस्मद् भवन् मागतः सम्हह होन्त उ मागदो,प्रक्रिया १०४४ सूत्रे जेथा । अम्हहं इत्यस्य शब्दस्य साधना त्वित्थम्-अस्मद+भ्यम् । १०५१ सू० भ्यसा सह अस्मदः स्थाने प्रम्हहं इत्यादेशे पम्हहं इति भवति । भामा। ग्राम-प्रत्ययेन सह अस्मद्रः स्थाने अम्हह इत्यादेशो भवति । यथा-अथ भग्नाः अस्माकं सम्बम्धिनःसह भग्मा प्रम्हहं तणा, प्रक्रिया १०५० सूत्रे ज्ञेया। अस्मद+ग्राम् इत्यत्र प्रस्तुतसूत्रेण माम्प्रत्ययेन सह अस्मदः स्थाने अम्हहं इत्यादेशो जातः । १०५२----अस्मासु। अस्मद्+सुप् । १०५२ सू० सुपा सह अस्मदः स्थाने अम्हासु इत्यादेशे मन्हासु इति भवति । स्थितम् ठिमं, इत्यस्य प्रक्रिया १०४५ सूत्र या । भस्मासु-सम्हासु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिमाला * अथ सर्वादिलों की विधि* अपभ्रंश भाषा में सर्व प्रादि शब्दों से सम्बन्धित जो कार्य होते हैं। अब सूत्रकार
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy