________________
nR.M.LAAAAAAA....-,
चतुर्थपादः
* संस्कृत-हिन्दी-टोका-द्वयोपेतम् * धम्मो । जीमूतः, जीभूतो 1 अझरः, मच्छरो । डमरुकः, डमरुको । ढक्का, ढक्का ! दामोदर:दामोतरो। बालकः, बालको । भगवती, भकवती। नियोजितम, नियोजितं ।
RECशेष प्राग्वत् । । । ४ । ३२८ । चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्त ततोऽन्यच्छेषं प्राक्तन-पशाचिक्रवद् भवति । नकर। मक्कनो। अनयो! खत्वं न भवति । रणस्य च नत्वं स्यात् । एवमन्यदपि ।
* समाप्त चलिका-पैशाचीभाषा-प्रकरणम * * अथ चूलिका-वैशाची-भाषा-विवेचनम् *
महावीरं गुरुं नत्वा, योगिनायं दिवाकरम् ।
पैशाची चूलिका भाषा, ज्ञानेन्दुना विविच्यते ।। पैशाचा भाषा-व्याख्यानानन्तरं. चूलिकापशाचीभाषाया विवेचनं क्रियते---
९९६-चूलिका-शास्त्रि के वारणामिति । चूलिकापैशाची-भाषायां वर्गाणई तृतीयस्य तुर्यस्य-चतुर्थस्य च वर्णस्य स्थाने क्रमश: प्रथम द्वितीय-वणी भवतः। प्रथा-गरम् । ९९६ सू० गकारस्य ककारे, २३ सू० मकारानुस्वारे मकरं इति भवति । बाहुल्येन ३६० सूत्रेण ककारस्थ विस्वाभावः। मार्गणः । मार्मण+सि । ३५० स० रेफलोपे,प्रस्तुतस्त्रेण गकारस्य स्थाने ककारे,३६० सू० ककारद्वित्त्वे, ८४ सू० सयोगे परे ह्रस्वे, ९७७ स० कारस्य नकारे, ४९१ सू० सेडों, डिति परेऽन्त्यस्वरादेलोपे मक्कमो इति भवति । गिरिताम् । प्रस्तुनसूश्रेणा गकारस्थ ककारे, १९५ सूत्रेण टकारस्य इकार-प्राप्ती, ९९९ सूत्रेण पंशाचीवत्वात् ९९५ तस्तिषेधे,२३ सू० मकारानुस्वारे किरितदं इति भवति । मेघः । मेध+सि । प्रस्तुत सूत्रेण धकारस्य खकारे, पूर्वत्रदेव मेखो इति भवति । व्याघ्रः । ध्यान-सि । ३४९ सू० यकारलोपे, ८४ सु० संयोगे परे हस्वे, ३५० सु० रेफलोपे. प्रस्तुतसूत्रेण धकारस्य खकारे, ३६० सू० खकारद्वित्त्वे, ३६१ सू० पूर्वखकारस्थ ककारे,पूर्ववदेव बक्खो इति भवति । धर्मः। धर्म +सि । प्रस्तुतसूत्रेण धकारस्य खकारे, रेफस्य लोये,३६० स० मकार-द्रित्वे,पूर्वत्रदेव सम्मो इति भवति । राजा । प्रस्तुतसूत्रेण जकारस्य चकारे राचा इति भवति । अर्जरम् । प्रस्तुतसूत्रेण जकारस्य उभयत्रापि चकारे,३५० स० रेफस्य लोपे,३६० सू० द्वितीय-चकार द्वित्वे, २३ सू० मकारानुस्वारे चन्चर इति भवति । जीमूतः । जीमूत +सि । प्रस्तुतसूत्रेण जकारस्य चकारे,पूर्ववदेव चीमूतो इति भवति । निझरः । निर्भर+सि । ३५० सू० रेफस्य लोपे,प्रस्तुतसूत्रेण झकारस्य छकारे, ३६० सू० छकारद्वित्वे, ३६१ सू० पूर्वछकारस्य चकारे, पूर्ववदेव निम्छरो इति भवति । भारः । झझर+सि । प्रस्तुतसूत्रेण उभयत्रापि झकारस्य छकारे, पूर्ववदेव छम्छरो इति भ• वति । तद्धागम् । प्रस्तुतसूत्रेण डकारस्य टकारे, गकारस्थ च ककारे, २३ सू० मकारस्थानुस्वारे तथा इति भवति । मण्डलम् । प्रस्तुतसूत्रेण डकारस्य टकारे, पूर्ववदेव मधलं इति साध्यम् । अमरकः । इमरुक+सि । प्रस्तुतसूत्रेण डकारस्य टकारे, पूर्ववदेव टमको इति भवति । गाहम् । प्रस्तुतसूत्रेण गकाररस्य ककारे, ढकारस्य च ठारे, पूर्व प्रदेव काठं इति भवति । षण्डः ! षण्व-+-सि । ९८० सू० पकारस्य सकारे, प्रस्तुतसूत्रेण हकारस्य उकारे, ५१४ सू 0 सेम कारे, २३ सू० मक्कारानुस्वारे सण्ठं इति भवति । एवमेव ढक्का । प्रस्तुत सूत्रेण हकारस्य ठकारे ठवका इति भवति । मनः । मदन+सि । प्रस्तुतसूत्रेण दकारस्य सकारे, पूर्ववदेव मतनो इति भवति । कन्दर्पः । कन्दर्प-+-सि । प्रस्तुतसूत्रेण दकारस्य तकारे,