SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चातुर्यपादः * संस्कृत-हिन्दी-टीकाद्वयोपैतम * बनिः प्राणने पठितः, खादनेऽपि वर्तते । बलइ,खादति,प्राणनं करोति वा । एवं कलिः संख्याने, संज्ञानेऽपि, कलह । जानाति, संख्यानं करोति वा। रिगिर्गती, प्रवेशेऽपि । रिगद, प्रविशति, गस्वति वा । काया माशः मासे । गल्फ छ । स्या:... इच्छति, खादति वा । फकतेस्पक्क पादेशः । पक्कइ, नीचां गति करोति, विलम्बयति वा । विलप्युपालम्म्योहादेशः । झलइ । विलपति, उपालभते, भाषते वा । एवं पडिवालेइ, प्रतीक्षते, रक्षति वा । के. चित् कैश्चिदुपसर्गेनित्यम् । पहरइ, युध्यते । संहरइ, संवृणोति । मणुहरइ, सदृशी भवति । नीहरइ, पुरीषोत्सर्ग करोति । विहर, क्रीडति । माहरइ, खादति । पडिहरइ, पुनः पूरपति। परिहरइ, त्यजति । उवहरइ, पूजयति । वाहरइ,आह्वयति । एवसइ, देशान्तरं गच्छति । उन्नुपइ, चटति । उल्लुहइ, निःसरति । * इति प्राकृतमाषा-विवेचनम् * * अथ धादूनामवेटकार्थकला* संस्कृत-भाषायां यथा "धातयोऽनेकार्थकाः भवन्ति" एवमेव प्राकृत-भाषायामपि धातूमामनेकार्थकता समुपलभ्यते । सैवाऽत्र सूत्रकारेण निर्दिश्यते ३०-कावन्तरेऽपि । धातुपाठे ये धातवः येष्वर्येषु पठिताः,तेष्वर्थेषु तु तेषां प्रयोगो भवस्येव, परन्तु ९३० सूत्रेण तेषां धातुना प्रयोगोऽन्येष्वपि अर्थेषु क्रियते इति भावः । यथा-बलि-धातुः प्राणने-प्राणधारणेऽर्थे धातुपाठे पठितः,परन्तु प्रस्तुतसूत्रेण खादनार्थेऽप्यस्य प्रयोगो आयते, अत एवोच्यते भनेकार्था हि धातवः । मलति । बल प्राणने-प्राण-धारणे । बल+तिन् । ९१० सू० प्रकारागमे, ६२८ सू० तिवः स्थाने इचादेशे बलइ खादति, प्राणधारणं करोति, जीवति वेत्यर्थः । एवमेव-~-२---- लति । कलिधातुः संख्याने । कल्+तिन् । पूर्ववदेव कला इति भवति । कल्पातुः संख्यानार्थकः, परन्तु संज्ञानेपि अस्य प्रयोगो भवति । अतः सलाइ जानाति, संख्यानं करोति वेत्यर्थः । ३---रिङ्गाति । रिगिघातुः गत्यर्थकः, परन्तु प्रवेशार्थेऽप्यस्य प्रयोगो भवति । यथा- रिजति रिगि गतौ । रिग+तिव, पूर्ववंदेव रिगइ प्रविशति, गच्छति वेत्यर्थः । ४ - कामते । कोश्-धातुः इच्छार्थकः परन्तु खादनेऽप्यस्य प्रयोगो जायते । यथा--कांक्ष इच्छायाम् । कां+ते १८६३ सू० कक्षधातोः स्थाने बम्फ इत्यादेशे,६२८ सू० ते इत्यस्य इचादेशे धम्फह इच्छति खादति बेत्यर्थः । ५-फरकति । फक्क-धातु प्रयोगत्यर्थकः, परन्तु विलम्बेऽपि प्रयुज्यते । फक्क+तिन् । ७५८ सू० फक्धातोः थक्क इत्यादेशे, पूर्ववदेव थपका नीचेगच्छति, विलम्बयति वेत्यर्थः । ६-विलपति । ७-उपालम्भते। विलपधातुः रोदने, उप-माह-पूर्वकः लम्भ-धानुः उपालंभे । विल+तिव, उपलम्भ+ते । ५१९ सू० विलपधातोः स्थाने भइख इत्यादेशे, ८२७ सू० उपालम्भूधातोरपि झख इत्यादेशे, पूर्ववदेव झंखा इति भवति । झंखस्य प्रयोगः विलापे, उपालंभे वा भवति, परन्तु प्रस्तुत-सूत्रबलेन एतस्य भाषणेऽपि प्रयोगो जायते । झंखा विलपति, उपालभते, भाषते वेत्यर्थः । -प्रतिपालयति । प्रतिपूर्वकः पाल्पातुः प्रतीक्षायां वर्तते किन्तु प्रस्तुतसूत्रबलेनैतस्य प्रयोगः रक्षणेऽपि जायते । प्रतिपाल+तिव् । ३५० सू० रेफलोपे,२०६ सूतकारस्य डकारे,२३१ सू० पकारस्य वकारे,९१० सू० प्रकारागमे, ६४७ सू० प्रकारस्य एकारे, ६२६ सू. तिव इचादेशे परि
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy