SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ...चतुपादा * संस्कृत-हिन्दी-टोकाइयोपेतम् ★ पल्हत्य पलोट्ट च पर्यस्तम् । होसमणं, हेषितम् । इत्यादि। * अथ निपातानां प्रकरणम् ★ प्रकृति-प्रत्यय-विभागमन्तरं विनैव सिद्धरूपस्य कथनं निपातः । निपाते प्रकृति-प्रत्यययोविभागो न' प्रदर्श्यते, इति भावः । अथवा निपतति उच्चावचेष्वर्थेविति निपातः । ४४५ सूत्रे निपाताः निरूपिताः । प्रस्तुत-सूत्रेऽपि सूत्रकारेण निपाता: निरूप्यन्ते २१-१-आक्रान्तः । पाइपूर्वकः क्रमुधातुः कान्तौ । माक्रम् +(त) । संस्कृतनियमेन प्रा'क्रान्त+सि इति जाते । ९२९ सू० पाकारतस्य प्रप्फुपण इति निपात्यते, सि-प्रत्यये, ४९१ २० सेः द्विति परेपन्ध्यस्वरादेलोपे अप्फुण्णो इनि भवति । २-उत्कृष्टम् । उत्पूर्वकः कृष्धातुः कर्षणे । उत्कृष्+ क्त, संस्कृतभाषा-नियमेन-उत्कृष्ट मि इति जाते। प्रस्तुतमुत्रेण उत्कृष्टस्य उक्कोस इति निपातिते, सि. प्रत्यये, ५१४ सू० सेर्मकारे, २३. सू० मकारानुस्वारे उपकोसं इति भवति । एवमेव.....३ --स्पदम् । स्पर्श बाधन-स्पर्शयोः । स्पर्श +क्त । संस्कृतनियमेन स्पष्ट+सि, इति जाते, प्रस्तुतसूत्रेण स्पष्ट-शब्दस्य फुड इति निपात्यते, पूर्ववदेव कुछ इति भवति। ४-अतिक्रान्तः। प्रतिक्रमु कान्तो। अतिक्रम्+क्त । संस्कृतभाषा-नियमेन प्रतिक्रान्त + सि इति जाते । प्रतिक्रान्तस्य वोलीण इति निपातिते, पूर्ववदेव कोलोगो।५-विकसितः। विपूर्वक धातुः विकासे । दिकस्+क्त । संस्कृतभाषा-नियमेन विकसित सिं इति जाते । विकसितस्य बोसुद्ध इति निपातिते. पूर्वदेव वोसट्रो।६-निपातितः। निपूर्वक पतधातुः निपतने : निपत्+क्त । संस्कृत-नियमेन निपातित+सि इति जाते । निपातितस्य निसुद्ध इति निपातिते, पूर्ववदेव निसुहो। ७.हरण रुज् रोगे। ज्+क्त। संस्कृत-नियमेन रुग्ण+सि इति जाते । रुग्णस्य लुम्म प्रति निपातिते, पूर्ववदेव सुग्गो, ४-महानश नाशे । नश+क्त । संस्कृत-नियमेन नष्ट-सि इति जाते। नष्टस्य लिहक्क इति निपातिते. पूर्वदेव हिक्को इति भवति । ६ -प्रमथः । प्रपूर्वकः मृजू शुद्धौ। प्रमृज+क्त । संस्कृत-नियमेन प्रभृष्ट+मि इति जाते, प्रमृष्टस्य पम्हु इति निपातिते, पूर्ववदेव पम्हुठ्ठो, १०-प्रमुषितः । प्रपूर्वको भुषधातुः चौर्ये । प्रमुष् + क्त । संस्कृत-नियमेन प्रमुषित+मि इति जाते, प्रमुषितस्य पम्हट्ठ इति निपात्यते, पूर्व प्रदेव पम्हटो, ११-अजितम् । अर्ज उपार्जने । अर्ज +क्त । संस्कृतनियमेन अजित+सि इति जाते, जितस्य विद्वत्त इति निपातिते, पूर्ववदेव सेर्मकारे, मकारस्यानुस्वारे विवतं, १२-स्पृष्टम् । स्पृश् स्पर्श । स्पृश् + क्त । संस्कृत-नियमेन स्पृष्ट+सि इति जाते, स्पृष्टस्य छित इति निपातिते, पूर्ववदेव छित, १३ स्थापितम् । ठा-स्था गतिनिवृत्तो। स्था+णिग् +6 । संस्कृतनियमेत स्थापित+सि इति जाते, स्थापितस्य निमिश्र इति निपातिते, पूर्ववदेव निमिश्र, १४-प्रास्वावितम् । प्राङ्पूर्वकः स्वद् प्रास्वादने । प्रास्त्रद्+क्त । संस्कृत-नियमेन प्रास्वादित+सि इति जाते, मास्वादितस्य चक्खि इति निपातिते, पूर्व प्रदेव चविखनं इति भवति । १५--सूनम् । लून, छेदने । लू+ क्त, संस्कृत-नियमेन लून+सि इति जाते, लूनस्थ लुम इति निपातिते, पूर्ववदेव सुग्रं, १६-त्यस्तम् । त्या त्यागे । स्य+क्त । संस्कृत-नियमेन त्यक्त+सि इति जाते, त्यत्तस्य जड़ इति निपातिते, पूर्ववदेव बई, १७-क्षिप्तम् । क्षिप् क्षेपे । क्षिप्+क्त । संस्कृत-नियमेन क्षिप्त+सि इति जाते, क्षिप्तस्य झोसिंघ इति निपातिते, पूर्ववदेव शोसिन, १८ --उद्धृतम् । उत्पूर्वक: वृतुधातुः उद्यर्तने । उद्बत् + क्त । संस्कृत-नियमेन उद्वृत्त+सि इति जाते। उद्वत्तस्य निच्छूट इति निपालिते, पूर्ववदेव निष्टूढं, १६ - प्राकसम्माकरणे निपाता मध्यमेषु न संगृह्यतऽत्र एवाऽत्र सिप्रत्ययस्य लोपामायो लोभ्यः । एवमेवाग्रेऽप्यूह्यम् ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy