________________
प्राकृत चिन्तामणि | Ek
छापा
संस्कृत अवन्ति । शास्त्रान्ते प्रयुक्तः सिद्धशब्दः अधः स्थित सूर्य निवारणायच्छत्रमिवाधो वहन्ती। मंगलाय कल्पते इति सिमित्युक्तम् । ततो जयति सशेषा वराहश्वास-दरोक्षिप्ता पृथिवी॥ बाचकानामिदंशास्त्रमध्युदयकारि स्यादिति। ___ अब पद्ये प्राकृत पंचाध्याय्यामनुक्तश्चतुर्थ्या
।समाप्तोऽयं प्रन्यः । देशः संस्कृत देव भवति। क्वचिदुक्तमपि संस्कृतं बी० सिद्धमिति । प्राकृतादि ६ भाषाओं में अनुक्त कार्य: भवति । यद्यपि-प्राकृत उरश्शि रस्सरशब्दाना- संस्कृतवत् ही होता है। यथा उक्त पर में अनुक्त चतुर्णामुक्ता अपि सप्तम्या एकवचने उरे उरम्मि सिरे देश संस्कृतवत् हमा है। क्वचित उक्त कार्य संस्कृतवत् सिम्मि सरे सरम्मि इत्यादि प्रयोगास्तथाऽपि ही होता है। यथा उरसि आदि । शास्त्र के अन्त में सिद्ध क्वचिद-उरसि शिरसि सरमि-इत्यादयोऽपि शब्द का प्रयोग मंगल के लिए किया गया है।
। प्राकृत चिन्तामणि ग्रन्थ समाप्त ।