________________
| प्राकृत चिन्तामणि
आन्तासाड्डाप् । ५, ४, ४६ ।
मन्त्र -५, ४, ४४ डा. टिलोप २, ३, ६९ त्रस्त कौ० अ-प्रत्ययान्तान्तास्त्रीलिंगात्यरोडाप स्यात्। प्र० सू० स्त्रीत्व ५. ४, ४५ डीप् --टिलोप - अन्त डी। डीपोऽपवादः । डडअ-डल्लअ-इल्लडड --डड अनुक्त शौरसेनीवत । ५, ४,४६ । डुल्लम इत्यादयो योगजा आन्तान्ता: प्रत्ययाः । को अपनशेऽन कार्य शौरसेनी वत्स्यात् । कुतःधुलिः =धुलिडिआ । आन्तान्तात्किम् । वार्ता = किदु । विहितः विहिदु इत्यादि ।। बत्तडी । स्त्रियामिन्येव । कर्ण--कन्नडाइ।
दी० अन्विति । अपन शा में अनुक्त कार्य शौरसेनी भावावत् वी० आन्तेति । अ-प्रत्ययान्न है अन्स में जिसके ऐसे होता है। कृत-विहित--सु-१, ३, २६ कृ-कि योगज अ-प्रत्ययान्त नाम से पर स्त्रीलिंग में डाप् प्रत्यय २, २, १ प्राप्त तु-लुप को पौरसेनीवत् ५, १, १ से होता है। धलि--५. ४, ४४ डडस टिलोप-पूर्व सूत्र बाघकर १०५.३.६.३ रखा. किट विडिट । से प्राप्त डीप बांधकर प्र. सू० द्वाप-टिलोप= इत्यादि। धूला -उ० सू० ईस्व = धूलडिआ । बार्ता १, २, ३९
व्यत्ययोऽप्येषाम् । ५, ४, ५ ।। या=२, ३, ६६. ७५ म..-ता ५, ४, ४४ 23 टिमोप
कौ० एषां पूर्वोक्तानां प्राकृतादि भाषा विहितानां ४५ डीप-टिलोपवत्तडी आन्तन्तत्वाभाव से डाप
कार्याणां परस्परं व्यत्योऽपि स्यात् । यथाऽपभ्रशे नहीं होता है। स्त्रिणम् वाथन से कर्ण-२, ३, ६६. ७५
विहितं 'लुवधोर: ५. ४,७ इति मागध्यामपि ण - गण वाहुलकात् नस्व-५, ४,४४ इहर-टिलोर =
भवति । 'शदमाणु शमंशमालके कुम्भसहन वाहे कन्नडय--में डाप् का अभाव-रि सहित पूर्व अ को
शचिदे' इत्यादि। मागच्यामुक्त 'तिष्ठस्य विष्ठः' ५, ३, १४ इ-कन्नडइ।
५, २.१५ प्राकृत पैशाची शौरसेनीष्वपि स्यात् । जाप्यत इत् । ५, ४, ४७ ।
तिष्ठति-चिष्ठति । वर्तमान काले प्रसिद्धाःप्रत्यया को अपभ्रशे स्त्रियां डापि परेऽत इत्वं स्यात् ।
भूतेऽपि भवन्ति । अथपेच्छइ रहुतनयो (अथ धूलडिआ। ।इति स्वार्थिक प्रत्यय व्यवस्था ।
प्रेक्षाञ्चके इत्यर्थः)। आभासइ रयणीअरे आभाषे
रजनीचरानित्यर्थः । भूते प्रसिद्धा वर्तमानेऽपि । दी डापीति । अपभ्रश में स्त्री प्रत्यय डाप से पूर्व अको
सोहीउ एष चण्ठो । शृणोतीत्यर्थः । इकार होता है।
बी० व्यत्येति । पूर्वोक्त प्राकृतादि सूत्र विहित कार्य का । [अथ लिंग व्यवस्था ]
परस्पर में व्यत्यय भी होता है। जैसे अपना में अधो लिंगमव्यवस्थितम् । ५, ४, ४८ ।
वर्तमान रेफ का विकल्प से लूप होता है। वैसे मागधी में
भी होता है। मागधी में तिष्ठ को चिष्ठ आदेश प्राकृतिकौ० अपभ्रशे प्रायो लिङ्ग व्यवस्थितं न भवति ।
पंशाची तथा शौरसेनी में भी होता है। वर्तमानकाल में गय -कुम्भई दारन्तु (गजकुम्भान् दारयन्तम)
प्रसिद्ध प्रत्ययादेश भूतकाल में भी होता है। भूतकाल में ५. ३, २ । अत्र कुम्भई पुसो नपुसकत्वम् ।
प। प्रसिद्ध वर्तमान में भी होता है । इस्यादि स्वयं ऊह करें। अनाणि = अब्भा। अत्र नपुसकस्य पुस्त्वम् । अन्त्रक - अन्तडी । अत्र नपुसकस्थ स्त्रीत्वम् । सिद्धमनुक्त संस्कृतवत् । ५, ४, ५१ । वो लिनेति । अपभ्रश में प्रायः लिङ्ग व्यवस्थित नहीं कौ० प्राकृतादिपुषड्भाषा स्वनुक्त कार्य संस्कृतवदेव होता है । कुम्भ - शस् = प्र० सूत नपुसकत्व ५, ४, २४ भवति । हेट्टट्ठिय-सूर निवारणाय छत्तं इव ई-कुम्भई । अन -जस् च २, ३, ६६. ७६ भ्रम अहो वहन्ती। जयइ ससेसा वराहसास दुरुक्खया प्र० सू० पुस्त्व ५. ३, २ दीर्घ ३ जस् == लुप् == अभा। पुहवी । ८६ । हे० ४४८ ।