SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पिण्ड . काद्वयो तिम् ३७ ॥ प्रतिलेखनपुष्पिकायाः " तपाकी यपौषधशालायां x X x तपादेवभद्रमणिः" इत्येतद्वाक्यद्वयेन वाणद्विपमनु (१२८५ ) - वर्षे तपोत्पत्तिप्रसाधनं तदप्यसमीचीनं, यतस्तदन्यास्वने कास्वप्ये काधि कत्रयोदश शताच्द्रिवर्यवसानेऽपि बीजापुरलिखित प्रतिषु तपेत्यभिधाया अनुपलम्भात्पाश्चात्यैः सागरान्वधर्म कल्यै रामहि कैरना भोगिकै कपोल कल्पनयोल्लिखितं सम्भाव्यते, यदि वैतत्पुष्पिकाकथनं सत्यं स्याचार्द कथं देवेन्द्रसूरिभिर्द्वात्रिंशदधिकत्रयोदशशताब्दियैः क्षेमकीर्तिधूरिभिश्वापि नोलिखितं ? इति नितरां सम्भाव्यते यत्पाश्चात्यानां सागरान्तधर्मकल्पानां कल्पनाकल्पितोऽयं पुष्पिकापाठोऽपि किश्चैतत्पुष्पिकागतेन “तपादेव भद्रगणि" रित्येतद्वाक्ये नापि जगचन्द्रसूरीणां तपाविरुदावाप्तिरर्कत्वहीना भवति । न च धर्मरत्नप्रकरणस्यादिकरणानन्तरं तपेति विरुदस्य प्राप्तत्वात्तत्रानुल्लेख: कर्मपत्यवृत्तावुले विहित इति वाच्यं यतो देवेन्द्रसूरितोऽपि पाश्चात्य कालमा विश्री क्षेम कीर्तिपूरिभिर्वक्रमीये द्वात्रिंशदधिके त्रयोदशशते रचितायां वृहत्कपटीकायामपि तथैव चित्रागच्छत्वं देवभद्रविनेयत्वमपि च स्फुटमेवोल्लिखितं श्री जगचन्द्रसूरेः, यदि चोपरोकपुष्पिकायाः कर्ममन्थवृत्तिप्रशस्तिपयस्व चकथनमवितथं स्थात्तर्हि कथं क्षेमकीर्तिसूरिभिरपि नोल्लिखिता स्वस्थ तपेत्यभिख्या ? | अन्यक्ष " देवमद्रगणीन्द्रोऽपि संविप्रः सपरिच्छदः । गणेन्द्रं श्रीजगचन्द्र- मेत्र भेजे गुरुं तदा ॥ १०३ ॥” इति मुनिसुन्दर. सूरीयगुर्वावल्युदन्तमपि स्वसुहृद एव प्रत्यविध्यन्ति यत आस्तां दृष्टिपथे श्रुतिपथेऽपि नावती मेतत्कस्यापि यच्छुद्धचारित्रोऽपि शिपरिच्छद् स्वयं स्वनिधया कियोद्वारकं गुरुत्वेन भजेत्कोऽपीति सुविसृश्यं घीधनैः । विदरपासुनिसुन्दरसूरिणैव विहाय चित्रवालकदेवभद्रीयपरम्परां मणिरत्नसूरि उपक्रम तपादि रुदावाप्ति विचारः ।
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy