________________
पिणविशुद्धि
पेतम् ॥९ ॥
RECखदानमा
जल्लमलपस्तिानामपि-बहलमलदिग्धानामपीति भावः, लावण्यश्रीर्यथैषां साधूनां श्रामण्येऽपि सुरूपा तथैवमई मन्ये
ग्रन्थोपशतगुणा आसीडेहवास इति । तथा स्त्रीशब्दविषया यतीनामिमे दोषा भवेयुर्यथा
संडारे "गीयाणिय पढियाणि य, हसियाणि य मंजुले य उल्लावे | भूसणसद्दे राह-स्सिए य सोऊण जे दोसा॥शा"
ख्यादिसाधुशब्दविषयास्तु स्त्रीणामप्यमी दोषा उत्पद्यन्ते, यथा
संसक्तवस| "गंभीरमहुरफुडविसय-गाहगो सुस्सरो सरोजहेसिं| सज्झायस्स मणहरो, गीयरस णु केरिसो होइ? "
| तिदोषान त 'अम्मीगोम गोमा कुटवियदोऽत्यन्तव्यक्ताक्षरः 'स्फुटविषयो'चा स्फुटार्थो 'ग्राहको'ऽक्लेशेनार्थबोधकः,
एतेषां कर्मधारयः, तथा 'सुस्वरो' +मालवकोशिकादिप्रधानस्वरानुरञ्जितः 'स्वरों' ध्वनिर्यथा-अमीषां स्वाध्यायस्यापि मनोहरो, गीतस्य, नु इति वित, कीडशो भवतीति। "एवं परोप्परं मो-हणिजदुन्विजयकम्मवोसेण। होह दडं पडिबंधो, तम्हा तं बज्जए ठाणं ।।१" तया"पसुपंडगेस वि इहं, मोहानलदीवियाण जं होइ । पायममुहा पवित्ती, पुश्वभवडभासओ तह य ॥१॥" "तम्हा जहुस्तदोसे-हिं बज्जियं निम्ममो निरासंसो। वसहिं सेविज जई, विवजए आणमाईणि ॥२॥"
इति वसत्यधिकारः। तथा वनमपि पिण्डवद्दोषदृष्टं वर्जनीयं, तदोषाच प्रायस्तद्वदेवाऽबचोख्याः , विशेषस्तु कश्चिदुच्यते-इह तावद्वखमेकेन्द्रिय4"मालवकोशकावि" अ.। मालपदेशकादि" प.य."माटबवेशिकादि" "मालवकैशिकादि" का मालावकोशिकादि"
प्र SE९४ ॥ 274