________________
"जा खलु जहुत्तदोसे- हिं वज्जिया कारिया समझाए। परिकम्मविप्पमुका, सा वसही अप्पकिरियां उ ॥ १ ॥ " तथा ख्यादिरहितैव शय्या सेवनीया, सा चेयं
"थीवज्जियं वियागह, इत्थीणं जत्थ ठाणवानि
नाचि य तेर्सिन पेच्छति ||१२||”
तत्र स्थानस्वरूपमिदं -
"ठाणं चिठ्ठति जर्हि, मिहो कहाईहिँ नवरमित्थीओ। ठाणे नियमा रूवं, सिय सद्दो जेण तो वज्रं ॥ १|| " स्यात्कदाचिच्छन्दो न भवत्यपि विप्रकृष्टे, येन एवं ततो वज्यं स्थानं, अवर्जने स्वमी दोषाः --
"बंभवयस्स अगुत्ती, लज्जानासो य पीइवुड्डी य । साहुतवो वणवासो !!, निवारणं तित्थहाणी य ॥ १॥" तत्र हि ब्रह्मवतस्याऽगुप्तिर्भवति, प्रतिषिद्धव सतिनिवासात्, लज्जानाशश्च भवत्यसकदर्शनेन प्रीतिवृद्धिश्व भवति, जीवस्वाभान्यात् साधुतपो वनवास !! इति लोके गर्दा, निवारणं तद्रव्यान्यद्रव्याणां तीर्थहानिर्लोकाप्रवृत्येति । तथा स्थाने रूपे चामी दोषाः साधूनां स्युर्यथा
"कमियं ठियं मो - हियं च विप्पेक्खियं च सविलासं । सिंगारे य यह विहे दडुं भुत्तेयरे दोसा ॥ १ ॥ " 'मोहिये' किलिंकिञ्चितं - रमितमित्यर्थः 'भुत्तेयरे'ति' मुक्ताभुक्तभोगयोर्दोषाः स्मृतिकुतूहलादयः । तथा सानालम्बनाः स्त्रीणामप्यमी दोषाः स्युर्यथा---
"जल्लमलपंर्कियाण वि, लावन्नसिरी उ जहेसि देहाणं । सामन्ने वि सुरूवा, सयगुणिया आसि गिबासे ॥१॥”
273
•
·