SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ र **** * भनी। पिण्ड व्याख्या-शहितस्य' आषाकर्मादिदोषयतया आरेकितस्य भक्तादेग्रहण-स्वीकार:-शहितग्रहणं, सत्र, तथा 'मोगे' मोजने. * ग्रहणषणासक्तिस्येत्यत्रापि योज्यते । अत्र पदद्वये 'चउभंगोति चतूरूपो भङ्गश्चतुमको, जानौ चैकवचनं, चवागे मनका मत्र- यां शुद्धि&ान्तीत्यर्थः । तद्यथा-शङ्कितग्रहणं अङ्कितभोगः १, शक्कृितग्रहणं नितिनभोगः २, निश्शक्तिग्रहणं शङ्कितमोगः ३, तग्रहणाननिश्चकितग्रहणं निश्चतिमोगा ४ । तेषां चैत्र सम्भव:-किल कापि कुले मिक्षार्थ प्रविष्टः साघुहिणा प्रचुरमिक्षायां दीय नपोश्चतुमानायां शकते, यदत-किमित्पर्य भिक्षाचरेभ्यः साधुम्यो वा प्रचुरमिक्षां प्रयच्छति, न च लबालुतया प्रष्टुं शक्नोतीत्येवं ७१॥ शहितग्रहणं कृत्वा स्वस्थानमामत्य शङ्कितस्यैव भोगं करोतीति प्रथमः, यदाह-"किं + बह खदा भिवा, दिजह ?, म य तरह पुच्छिउँ हिरिमं । इय संकाए घेत्तुं, तं भुजा संकिओ चेव ॥ १॥" 'ख'त्ति प्रचुग 'हिरिमंति हीमान्-लजावानिति १ । तथा मिक्षार्थ गृहे गतस्य कस्यापि साघोः पूर्वोकन्यायेन शक्तिस्य ग्रहणे जाते ववमतिमागतस्य विज्ञतदपरसाधुवचनानिश्शक्तिभुञानस्य द्वितीयः, यदवाचि-"हियएण संकिएण, गहिया अन्नण मोहिया साय। मिक्षेति प्रक्रमः । पगर्य पहेणगं, वा, सोउं निस्संकियं मुंजे ॥१॥" प्रकृतं-प्रकरण २ तथा कश्चित्साधुरीश्वरादिगृहानिश्शतिः प्रचुरां मिक्षा गृहीत्वा वसवावागतोऽन्यान्साधून गुरोः पुरतः स्वमिक्षातुल्यां मिक्षामालोचयतः श्रुत्वोपजातसन्देहः शङ्कितं मुरुक्त इति तृतीया, यिदाह-"जारिसयचिय लद्धा, खद्धा भिक्स्वा मए अमुयगेहे। म + कि बहु इति वित (प० अ.) "कि णु हुँ" प. इ. क.I K प्रहेणक-भोजनोपायनम् 1 X "निसंकिओ" क. I "तदाह" | || ७१॥ 228 **
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy