SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ SAR पिण्डदा तदा चुल्लाभस्मापनीय ज्वलनेन्धनाद्यानय, येन शीघ्रं मोजयामीति, निल्यं तथा कुथुलीमसमापनयाजातश्वेतालिलोकेन द विशुद्धि सेडा(श्वेता)लिरित्युच्यते १। बकोहायी यथा-कश्चित्प्रियामक्ता पल्या मणितस्तडामात्प्रत्यहं त्वयैव जलमानेतव्यं । समायो। ततः स तत्कुर्वाणो दिने लजमानः सान्धकारे तडाग याति, बकाथोट्टीयन्त इति लोकेन पकोडायीत्युच्यते २ । अथ तीर्थपेतम् &! स्नातो यथा-कश्चित्कान्तायत्तदेहो याचितस्नानः परन्योचे-गच्छ स्नानसामग्री गृहीत्वा तत्रैव संरस्तीरे स्नास्वा शीघ्र मागच्छेरिति । स तत्र स्नानकरणाल्लोकेन तीर्थस्नात इत्युच्यते ३ । अथ किङ्करो यथा-एकः प्रियानुरागी प्रातरुत्थाय ॥ ६४॥ प्रिये! किं करोमीत्याह, तया च खण्डन-पेषण-जलानयनादिदत्तादेशानां करणान्तेषु किं करोमीति भणालोकन किकर इत्युच्यते ४ । हदनो यथा-एकः कुलपत्रको भादिशादयत्यानां क्रीडापन-मत्रोत्सर्गादिविधापन-तत्पोतकालनादिकमकरणेन दुर्गन्धववादिलोंकेन हदन इत्युच्यते ५। गृध्रावरिंखी यथा-कश्चिद्धोजनोपविष्टो व्यञ्जनतक्रादि याचते, निजमहिलया गृहकर्मव्यापृतया साधिक्षेपं गृहाणेत्युक्ते दाद् गृध्र इव रिड्लन २ तदासनं याताति लोके गृध्रावरिहीत्युच्यते ६ । तदहो !! एते षड् गृहिणीवशा इति क्षुल्लकवचनान्ते परिपत्पुरुषैरुक्तं-तैः षड्भिरप्येक एवासौ । देवदचोऽप्याइ-किममीषां वचनैचिय मनोऽभीष्टं । क्षुल्लक ऊचे-यद्येवं तर्हि घृतगुडान्त्रिताः प्रभूताः सेवत्तिका देहि मे निजाद् गृहात् । अथोत्थाय स कथितपत्नीवृत्तान्त क्षुष्टकं द्वारेऽवस्थाप्य गृहिणीं चाकार्य व्यपदेशेन मालमारोप्य उत्सारितनिःश्रेणिका क्षुल्लक स्वनासाङ्गति दर्शनेन तस्या ज्ञापितनासाघर्षमाकार्य सेवतिका ददावित्येवं मानपिण्डः । . . अथ मायायामाषादमूतिर्यथा-राजगृहे सिंहस्थो राजा, अन्यदा तत्रागतधर्मरुच्याचार्यविष्यो विविधविद्याची 114 KARKARAN द्वितीयोस्पादनादोषेषु दीपिकाकारोल्लि खितानि क्रोधाद्युदाहरमानि। 2015
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy