________________
60%
%CREC%
पचिट्ठी भिक्खट्टाए तेहि समं। अनाउंछचिरहिंडणेण य समुप्पनो से संकिलेसो, अहो णु कुंदक्षतणेण इमो पंतकुलाणि में हिंडावेइ, महकुलेसु पुण अप्पणा गिहिस्सह एवंविहं च से संकिलिट्ठपरिणाम नाऊण पचिट्ठो एगम्मि+ ईसरकुले तेण समं परि। तत्थ य पूयणागहगहियं चेडरूवं रुयंत दद्दण चप्पुडियादाणपुच्वयं भणियं मूरिणा-मा रुय चेडरूव । ति | तओ से अचिंततक्सामत्थयाए मर त्ति कालपणा, डियो तुहिको पेडो । तओ पहढवयणपंकयाए उवणीयं से जणणीए भरियं मोयगाणंथालं, गुरुणा वि मणिओ दचो-मद्द ! गिण्हसु इमं ति। तो घेत्तुण पञ्जचं ति मणिऊण गओ दत्तो उवस्मयं । गुरू वि अंतपतेसु कुलेसु ममिऊग पत्तो उवस्सय, भुत्तं च तेहिं । तओ आवस्सगवेलाए आलोएमाणो मणिओ गुरुणा-मद ! सम्ममालोएहि । तेण मणिय तुम्मेहि चैव समं विहरिओम्हि, किमित्थासम्म ? ति । गुरुणा मणिय-महुमधाईपिंडो तुमए परिभुत्तो, छोडियाकरणेण पूयणाचिमिच्छापिंडो य । अहो सुहमे बि एस मे दोसे पलोएड, अप्पणो पुण महंते वि न पिच्छइ । | अथवा "सर्वः परस्य पश्यति, वालाग्रादपि तनूनि छिद्राणि | नात्मगतानि तु पश्यति, हिमगिरिशिखरममा णानि ॥५॥" इइ चिंतिऊण निग्गओ उवस्सयाओ पाहि ति । तओ जहासन्निहियदेवयाए गुरुपडिणीओ ति काऊण वेउब्वियं अम्भवदलयं, कयं महंतघयारं जणिओ खरफरुसमारुओ, परिसारिओ घणो । तओ तिम्मतेण* भयविहरमाणसेण य वाहरिया मूरिणो, तेहि वि कओ सदो-आगच्छसु ति । तेण भणियं-अंधयारे न पेच्छामि क्सहिदुवारं । तओ मूरिणा खेला___x अमातोञ्छः, कोऽर्थः १ अमातकृपणगृहादौ। मायावित्वेन (प. ब.)1 +"एपंसि" अ.। हुकठपूतनानाम राक्षसी (प. अ.)|* भिन्नंटेणं " अ.! आम्तेन (पर्यायस्तव)
191
%25643