________________
दि
इयो
खतरा
SACH
एण्यत इत्येषणीयं-फलप्यं, तभिषेधादनेषणीयं, तेन अनादिना प्रसिद्धन 'पहिलामेस 'सि प्रतिलभ्य लामवन्तं कस्वा । अथ निभाइमियानि एवं पक्षणेन क्रियायेणेति, शेष सुबोध। मथमत्र मावामध्यवसाय- वाधार विशेषादेतयं जघन्यायुःफलं भवति । अथवेडापेक्षिकी अल्पायुष्कता प्रापा, यता-किल जिनागमामिसंस्कृतमायो समय: सू प्रथमवयसं भोगिनं कश्चन मृतं दृष्ट्वा बक्तारो भवन्ति-नूनमनेन भवान्तरे किशिवशुभ प्राणिपातादिकमासेवितं भकल्प्य वा दोषा मुनिम्यो दतं येनाय भोग्यऽप्यल्पायुः संवत्त इति । अन्ये वाहुर्यो लीयो जिनसाधुगुणपक्षपातितया तस्पूनार्थ पृषिभ्यापा
पष्ट द्वारम सम्मेण १, स्वमाण्डासत्योत्कर्षणादिना २, माधाकर्मादिकरणेन प ३, प्राणातिपातादिषु वर्तते तस्य पधादिविरतिनिरबगदाननिमित्तायुष्फापेक्षयेयमस्पायुष्कता समवसेया" | अपयेहापासुकादिदानमपायुकतायां मुख्य कारणमितरे हु सहकारिकारणे इति व्याख्येय, प्राणातिपातन-मृपावादनयोनिविशेषणस्वाद, तपाहि-प्राणामतिपात्याधाकर्मादिकरणतो, | मषोक्त्वा यथा-मो यते । स्वार्थमिदं सिद्ध भक्तादि, कल्पनीयं चेदं भवतामतो नानेषणीयमिदमिति शा कायति ।।। तका अतिलम्म्य साधून दाउपाणिनोऽल्पजीवितव्यनिबन्धनमायुर्वनन्तीति । एषमस्य ममनिकामात्रमुक्त, विस्तरार्थस्तु सहखसेपः। अथ प्रकसमुच्यते-सत्र 'परणविघाइ ति' इति शो हेतो, तत इति देतो'दर्शन' साधुम्यो वितरण, एतस्प-भाषाकर्मणो मक्कादेर्नास्ति-शास्त्रविहितं विवेकिगृहिणां न विद्यते, केन ? इस्याह-'ओपेन' उत्सर्गेण-कारण
कारणतस्तु स्पादपीत्यावेदयबाह 'बीयपए' इत्यादि, उत्सर्गापेक्षया द्वितीयपदमपवादस्तस्मिन् यदि वेदना विनिर्मादादौ तदानं भवेत् । अत्र च यदीति एषाणा कादाचित्कल्पमस्पादयति, यतो न संविप्रभावित
4.22