SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ " जीवं उद्दिस्त कर्ड, कम्मं सोविय जया उ साहम्मी । सोविय सहए भंगे, लिंगाईणं न सेसेसु ॥ १ ॥ " अस्या अपि व्याख्या-' जीवं ' प्राणिनं ' उद्दिश्य ' आश्रित्य ' कृतं ' विहितं यदनादि, तत्किमित्याह- 'कम्मं 'ति तदेवाषाकर्म स्यान्नान्यद्, अनेन च यदि कश्चिद् गृही मुग्धबुद्धिः स्नेहादिना गृहीतववज्यस्य मृतस्य जीवतो वा पित्रादेः प्रतिकृतेः पुरतो ढौकनाय बल्यादिकं निष्पादयति, तदर्थमेव मृतभक्तं वा कुर्यात् तदाघाक्रम्मं न भवतीति प्रतिपादिनं । सोऽपि च जीवो यदा तु साकः सोऽपि च साधम्मिको यदि वृतीयभङ्गे भवति 'लिंगाइणं'ति लिङ्गवचनयोरित्यर्थः, न 'शेषेषु' प्रथमद्वितीयचतुर्थेष्विति । किञ्च" साहम्मिओ न सत्था, तस्स कथं तेण कप्पड़ जईगं । जं पुण पडिमाण कर्म, सत्य कहा की अजीवत्ता ॥ १ ॥ " इह च कृतमित्यत्र तत्रत्यप्रक्रमवशादशनादीति शेषो दृश्यः । 'तत्'चि तत्र- प्रतिमार्थकृते 'कथे' ति कल्पयाकल्प्यविचारः, ' के 'ति न काचिदित्यर्थः । अजीवत्वादित्यवेतनत्वात्प्रतिमाया इति । अन्यच्च-“ संबद्दमेहपुप्फा, सयुं निमित्तं कया जड़ जईणं । न हु लग्भा पडिसिद्धुं किं पुन पडिमडमारहूं ? || १ || अन्यथा - " जड़ समणाण न कप्पर, एवं ऐगाणिया जिनवरिंदा गणहरमाईसमणा, अकप्पिए न विय चिति ॥ १ ॥ तम्हा कप्पड़ ठाउं, जह सिद्धायपणमिं होड़ अविरुद्धं "ति । ननु यदि तीर्थंकरार्थं कृत X" मुग्धः स्नेहादिना " अ + " शास्ता " । १" का [कथा] वार्ता ?" । २" शास्तु स्तीर्थंकरस्य " ३ " यतीनां प्रतिषेद्धुं लभ्याः-यतीनां के आधाकर्मिका न भवन्तीति तत्सुतरां न प्रतिषेद्धुं उभ्यमिति मावः " । ४ " एकाकिनः” । ५ " [सिद्धायतने ] प्रासादे - समवसरणे " इवि पर्यायाः अ. न ३ 111
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy