SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ESSACR OSAR**** हैं| तेच 'चत्वारः' चतुःसङ्ख्या 'मेदाः' प्रकारा यस्य स तथा, तं आहारमिति योगः। तत्राशन-शालितन्दुलसूपादि, पानं-सौवीरतन्दुलयामादि, सादिर्भ फलपुयादि, रूदिक-हरीतकीशुण्ठ्यादि । इमं च किमित्याह-'आहाकम्ममिह बॅति'ति आधाकर्म इह-जिनप्रवचने, न तु शाक्यादिशासने, अथवा इहेति पिण्डविशुद्धिपक्रमे, अन्यथा यद्गेहादिक चीयते वस्त्रादिकं +व्यूयते तुम्बकादेश्च यन्मुखादि क्रियते तदपि, युवते-प्रतिपादयन्ति, गणधरादय इति गम्यते ।। 'आहार' पिण्डमिति योजितमेव । किमविशेपेणेव? नेत्याह-'पढम'मित्यादि, प्रथम-मादौ “चिय-चेव-एवार्थे " इति वचनात् 'चिय'शब्द एवाथें द्रष्टव्यस्तस्य च प्रयोग दर्शयिष्यामः । 'यतियोग्य' साध्वर्थ, उपलक्षणत्वात् गृहिनिमिचं च 'क्रियमाणं' कर्तुमारब्धं तथा 'निष्ठितं' निष्ठां प्राप्तं-साधुग्रहणयोग्यतां गतमित्यर्थः, चः समुच्चये 'तहिं' ति प्राक्तनावधारणस्येह सम्बन्धात्तत्रैव-साध्वर्थमेव यतिनिमित्तमेवेत्यर्थः । अनेन च वक्ष्यमाणे प्रथम-तृतीयभङ्गद्वये आधाकर्म मवति, नान्यत्यावेदितमिति गाथार्थः॥९॥'जहजोग्गं करतं, निद्वियं च तहिं'तीत्युक्तं, अनच क्रियमाणं निष्ठितमिति पददयेन भङ्गचतुष्कं चितमतस्तत्प्रतिपादनार्थमाह दी-अशनं १, आदिशब्दापानं २ खादिमं ३ स्वादिमं ४ चेति चतुर्भेदमाहारं 'इह' जिनमते पिण्डविशुद्धौ वा तद्विद आषाकर्म त्रुवते, कीदर्श ! प्रथममेव यतियोग्य मिश्रं वा 'क्रियमाणं' कर्तुमारब्धं 'निष्ठित' निष्पादितं वा 'तस्मिन् ' यत्यर्थे, इति गाथार्थः ॥९॥ कृतनिष्ठितयोश्चतुर्मङ्गीमाह + " यूयते " अ० | "धूयते-अयते " इत्यपि प्रत्यन्तरे । - जैनमते" प. अ.। %AE%ENGAL 162
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy