________________
२६३
पउमचरितः
परं परमपारं। जरा-मरण-णास । णिराहरण-सोई। भयाणिष-पमाणं। महा-कलुण-मावं। णिराउह-करगं । हरं हुयवहं वा । ससि दिग्णयर वा।
सिर्व सयल-सारं ॥५॥ जय-स्सिरि-णिवास ॥१०॥ सुरासुर-विवो ॥११॥ गुरुं गिरुवमाण ॥१२॥ दिसाबह-सहावं ॥१३॥ विणासिय-कुमग्गं ।।१।। हरि चउमुहं वा ॥१५|| पुरन्दर-वर का 1॥१६॥
महापाव-मोरू पि एकल-धीरं । कला-माय-हीण पि मे सहि धीरं ॥१७॥ विमुत्त पि मुसायली-सपिणकासं । विणिमन्थ-मग पिगन्भाषयासं॥१८॥ महा-वीयराय पि सीहालणत्थं। अ-भूमङ्गुरस्थं पि णहारि-सरथं ॥१९॥ समाधम पि देवाहिदेवं । जिईसा-बिहीणं पि साचूठ-सेकं ॥२०॥ भणायप्पमाणं पि सम्व-पपसिखं । भणन्त पि सन्तं अणेयत्त-विद्धं ॥२॥ मलुलिस-गतं पि णिचाहिसेयं । मज पि लोए गिराणेय-णेयं ।।२२५६ सुरा-णाम-णासं पिणापा-सुरेसं । जब-जून-चार पि दूरस्थ-केसं ॥२३॥ अमाया-विरूवं पि विक्षिण्ण-सोसं सया-आगमिल्लं पि णिचं अदीस।।२।।
( भुजंगप्रयात)
महा-गुरुं पि णिग्मरं । परं पि सम्व-पच्छल ।
भणिष्ट्रिय पि दुम्मरं ॥२५॥ घरं पि णिश्च केवळ ॥२६॥