________________
१६२
केण वि मेल्लि अग्गेट वाणु ।
केण वि चाय
ददन्तु ।
कुलिम-दण्ड
केण च मय भी
कंग वि सोविसु णाग-वासु । सहि तेहऍ र कमलेश्खणासु । दुइरिसणु भणु स्यणि-अन्धु ।
कमाल करालु तमाल- बहलु । लक्षणेण मेलिज दिणयरत्धु ।
पउमचरिय
दहमुह-सुऍण सविण
दाहिणऍ करें
सम्पाइप ( ? )
केण वि वारुणु गलगजमाणु ॥२॥
केण वि कुल-प धुबुवन्तु ॥३॥
।
किल महिहरस्थ लय-खण्ड-खण्डु ॥ ४ ॥
केण विंग पण्णय-विणासु ॥ ५२ ॥ इन्द्रणालि कक्खणासु ॥ ६॥ सोण्डीर-वीर-मोहण - समरथु ||७|| णश्चन्त पेय वेयाल- मुहल || णिसि - तिमिर-पडल-णालण समस्धु ॥९॥ घता
नाग बासु पुणु पेलियउ ।
गारुड - विज
तासियत ||१०||
[1]
विरहु करेवि धरिव दहमुह णन्दणु पारायणेष्ण | तोयदवाहणी व बलए वें विष्कुरियाणमेण ॥१॥ एताएँ विहल वसु-मच्छरेण । साणन्तरे रामे सरहि छिन् । पेक्खन्सहों वहाँ रावप्य-वतासु । अवरो कि को दि ओ भिडिउ जासु एस विसाव भय भीमेण । परियलिए चायें सिय- माणणेण 1 सखरै हिंसं पि अक्ल केंम । रोसिड दहगीत विलक्ष्य ससि ।
किर आयामिज जिसियरेण ॥ २ ॥ जिन कवि किखेलें कुम्भयष्णु ॥ ३ ॥ वन्धेवि अप्पिड मामण्डला ॥४॥ । परमप्पड व सो सिद्धु बासु ||५|| रावण अणु विष्णु विडोसणेण ॥ ६ ॥ आमेलि सूल दसाणणेण ॥७३॥ वति भुक्तिर्हि भूएहिं प्रेम ||८|| जावह दरिसाव णिमय सचि ॥९॥ चता
रेहइ ककसिा
।
या मवित्ति अमदहों ॥ १० ॥