________________
१५८
पउमचरिउ
जॅमइँ
लड् एष मि
सवड जि सि तुहुँ गन्धन्तस्थि । गिरि-समु पण्डित चारिंतु जेण ।
एवर्हि त सरिस्टड खरु वि णस्थि ॥१८॥ किं कोरड् जीवन्तेण संण ॥ २ ॥
पञ्जा
इउ खम्भु उप्पाडियउ । केस जाहि पाडियउ ॥ १० ॥
[ . ]
८
संणिसुणेवि वयणु दहवयणं अमरिस-कुद एणं । मेल्लि अद्वयन्तु समरङ्गणै जय-जल- -पणं ॥ १ ॥ सुणिचरिन्दोष सरु मोल-पय-ओ | तरु विसो व अ-तिक्ख-पय-सओ २ ॥ कब्द- चन्धो व वहु-बण्णवण्णभुओ । कुलबहू-चित्त-मग्गो व सुजुभो ॥३॥ सुप्रमाणेण कह कह बि उ भिण्णओ । तेण तस्स विधभो णवर उच्छिष्णओ ॥ ४ ॥ रावणेण वि धणु समरें दोहाइयं । ताम्ब सं दन्द-ज्नं समोहाय ॥५॥ मिडिय मन्दोदरी-राणय-णारायणा । कुम्मण्णाणिकी राम-घवाणा ३१ गोल-सोहयदि-दुसरिस-विडोश | केद-भामण्डला काम दिवरह वरा ॥७॥ काखिन्दणहरा कन्द- भिलक्षणा । सम्भु-ल विग्ध-चन्द्रमराणन्दणा ||४|| जम्बुभाखिन्छ धूमवण-कुन्दाहिना । भासुरङ्गा मयय-महोपर णिवा ॥९॥