________________
प्रथम सर्ग
पश्चात्तापादिति । अहो भौः। भ्रातः सहोदर । पश्वासापात् वपुपरति विरामम् । अपादाने पञ्चमी । भयि प्रातरि । प्रीतिमपि स्नेहं च । एहि गम्छ । प्रौढप्रणयपुलकः प्रौदेन प्रणयेन जातः पुनकः रोमाञ्चो यस्याऽसो तथोक्तः सन् । स्वदोभ्यां निजभुजाम्बाम् ! मां ज्येष्ठभ्रातरं निगह 'गह संबो' लटि 'गोहोचेतृत्यू' आश्लेषय । तत् तस्माद्धेनोः । चिरविरहज बहुकालवियोगसम्भवम् । उ कमाणम् । बाष्पं नेत्रजलम् । 'बाष्पं नेत्रजलोष्मणोः' इत्यभिधानात् । मुख्यतः पातयतः । ते तव । सिनग्धे विश्वस्त अन्धौ मकि । तिङ् सदिरशान्त्यात्सूबोंगिरयकत्यः ।' जमिता उत्पन्ना। स्नेहव्यक्तिः प्रेमाविर्भावः । जने: लोफैः । श्लाघनोया श्लाषितुं योग्या कीर्तनीयेत्यर्थः । स्तात् अस्तु । स्निग्धानां हि चिरविरहारसङ्गताना बानपानादिर्भवतीति भावः ॥४८॥
अन्यय-अहो भ्रातः पश्चात्तापात् युररति एहि, मयि अपि प्रीति (गहि) प्रौढप्रणयपुलकः (लं) स्वदोभ्यां मां निगृह 1 तत् चिरबिर हिज उष्णं वायं मुश्चतः ते स्निग्ये मनकि जनता स्नेहयक्तिः जनः श्लाघनीया स्यात् । ___ अर्थ-हे माई ! पश्चाताप से बिराम लो अर्थात् पश्चाताप मत करो। (तुम्हारी पत्नी के साथ समागम करने को अपकार से गहित ) मेरे प्रति भी प्रीति को धारण करो। उत्कृष्ट रूप से वृद्धिंगत प्रणय से उत्पन्न रोमाञ्च वाले तुम अपनी दोनों भुजाओं से मेरा आलिङ्गन कारो। चिरकाल के विरह से उत्पन्न, गर्म श्वास छोड़ते हए तुम्हारा स्नेहो मेरे प्रति उत्पन्न हुआ स्नेह का प्रादुर्भाव लोगों के द्वारा प्रशंसनीय हो । सम्प्रति तस्य गन्तव्यपदानि वक्तुमुपक्रमतेकिया वैरीन्धनदहि मयि प्रौढमानस्त्वमेत,
नाभिप्रेयाः किमपरमहो नो विलम्बेन तिष्ठ । स्वामचैवान्तकमुखबिलं प्रापयामि स्वकं मे, मागं मत्तः शृणु कथपतस्वरप्रयाणानुरूपम् ।। ४९ ।। कि वेति । वैरीन्धनयहि वैरिण एव इन्धनानि काठानि 'काष्ठं दाविधनम्' इत्यमरः । तद्दहतीति वरोधिनधक् नास्मिन् । मयि यशेन्द्रे । त्वं भवान् प्रौहमान: प्रवृद्धगर्वः सन् । मानश्चित्तममुन्नतिः' इत्यमरः । एतत् एतावदुदितं सर्वम् । किं वा नाभिप्रेयाः किमिति नाभिजानीयाः । अहो भो मुने । अपरं किम अन्यत् किम् वक्तव्यमस्ति । विलम्बन कालहरणेन नो तिष्ठ र वस । स्वा भवन्तम् । अांप इदानीमेव । अन्तकमुत्रविलं कृतान्तस्य वक्र विवरम् प्रापयामि नयामि । त्वत्प्रयायानुरूपं तव गमनानुकूलम् यथा तथा कधपतः ब्रुवतः । मत्तः मत्सकाशात् । स्थक