________________
प्रथम सर्ग अब भगवान् जिनसेनाचार्य आशोर्वाद, नमस्कार अथवा वस्तुनिर्देश में से वस्तुनिर्देश के द्वारा कथा का प्रारम्भ करते हैं
श्रीमन्मूल मरकतमयस्तम्भलक्ष्मी वहन्त्या, योगैकाग्र्यस्तिमिततरया तस्थिवांसं निदध्यौ । पाइर्व देस्यो नभसि बिहरन्बद्धवरेण दग्धः,
कश्चित्कान्ताविरहगुरुणा स्वाधिकाराप्रमत्तः ॥१॥ श्रीमन्मूत्येत्यादि । भरकसमपस्तम्भलक्ष्मीम-मरकतस्य विकारों मरकतमयः । 'गारुत्मतं मरकतम्' इत्यमरः । मरकतमयरचासौ स्तम्भएन तथोषप्तस्तस्य लक्ष्मी शोभा हरितवर्णकान्तिमित्यर्थः । बहत्या-वहतीति वहन्ती। 'सलुङ्वत्स्यलुटो' इति शत प्रत्ययः । 'शप्स्यादिनभन्दुगिदंचोस्वादेः' इति । तथा विभ्रत्येति भावः । योगेकाम्यस्तिमिततरया-एकाग्रस्य भावः ऐकायमनन्यत्तिता । योगस्थ ध्यानस्यकायं तथोक्तम् । प्रकृष्टा स्तिमिततरा । "स्तिमितोऽचञ्चले क्लिन्ने' इति विश्वः । योगकाग्रमेण स्तिमिततरा तथोक्ता । योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु । एकतानोऽनन्यवृत्तिरेकाम्यंकायनावपि' इत्युभयत्राप्यमरः । तया ध्यानकतानता स्थिरतरयेति यावत् । श्रीमग्मा -पुष्पवतः पुरुषान् श्रयतोति श्री लक्ष्मीः श्रीरस्यास्तोति श्रीमती । 'अस्त्यर्थे मतुः' । 'नदुग' इति । वनषभनाराच संहननसमचतुरस्र संस्थानत्वसाण्टशतमहालक्षणलक्षितलादि महिमावतीति भावः । श्रीमती चासो मूत्तिरच तथोक्ता । 'स्त्रियां मूर्तिस्तनस्सनः' इत्यमरः । मानिस्त्र्यकार्ययोस्त्र्यन्यतोनः' इति पुंभावः । तया परमौदारिक दिव्यदेहेन । तस्थिवासम्तस्थाविति तस्थिवान् । 'लिटः नवसुकानों' इति स्वसुः । 'उगिचोवेधादेः' इति नम् । तस्थिवन्तमित्यर्थः । पाश्र्व-पाश्र्वनाथामिधानं प्रयोविंशतितम तीर्थकर परमदेवम् । मसि-आकाशे। 'नभोन्तरिक्षम्' इत्यमरः । विहरत-विहरतीति विहरन् । 'शतुसगिदचः' इति नम्। स्वरविहारोति भावः । फास्ताविरहगुरुणा-कान्ताया वनिताया जातो विरहो विप्रयोगः कान्ताविरहः । 'मयूरख्यसकादयः' इति समासः । तेन युवति विप्रलम्भेन । गुरुणा महदभूतेन । 'गुरुस्तु गीष्पत्ती घेण् गरी पितरि दुर्भर' इति शब्दार्णवः । बद्धवरेण-बध्यते स्म बद्धम तच्च तदरं घेतिकसः । जैनेन्द्रन्याकरणपरिभाषायां कस इति सम्ञा कर्मधारयस्य । वैर विरोधः इत्यमरः । तेन । पुरानुबद्भविद्वेषेण । सधः-दधते स्म दग्धः । 'क्तवतवतू' इति क्तः । करहृदय इत्यर्थः । स्वाधिकारात-स्वस्याधिकारः स्वाविकारः । 'स्वो ज्ञातावात्मनि' इत्यमरः । तस्मात् स्वकीय प्राधान्यात् । प्रमत्तः-- प्रमाद्यते स्म प्रमत्तः अनवहितः । 'प्रमावोऽनवधानता' इत्यमरः । 'अपायेऽव!' इति पञ्चमी। करिषद्बरपा-फोप्यसुरः। 'असाफल्ये तु किञ्चन' इत्यमरः ।