________________
पाश्र्वाभ्युदय भपि साटे । वक्त दूरात् । आत्मनि असङ्गात् (ते) अनुचितं (मे) प्रियं एतत् के प्रार्थनान् कृत्वा आत्मनः सौजन्यस्य परां कोटिं प्रकटय । ____ अर्थ-लज्जायुक्त, अपकारबहुल, पापकारी, वैर से जले हुए हृदय वाला मैं (शम्बरासुर) आपके सामने जिस किसी प्रकार (बड़े कष्ट से) बैठने का यत्न कर रहा हूँ। (आपसे कुछ) कहना दूर रहे | अपने शरीर के प्रति निरासक्त होने के कारण आपके अयोग्य और मेरे योग्य इस कार्य को मेरी प्रार्थना के कारण करके अपने सौजन्य के उत्कृष्ट प्रकर्ष कों (तुम-पाव) प्रकट करो।
अत्राणं मामपघृणमतिप्रौढमायं दुरीहं, पश्चात्तापाचरणपतिसं सर्वसत्त्वानुकम्प । पापापेतं कुरु सकरुणं स्वाय याचे विनम्रः, सोहाद्विा विधुर इति वा मय्यनुक्रोशबुध्या ॥३॥ अत्राणमिति । सर्वसारकामुकम्प सर्वेषु सत्त्वेषु अनुकम्पा यस्य तस्य सम्बोघनम् । “नव्यासन्यनमामेषु मत्वमस्त्री त जन्तुष" इत्यमरः । अब इदानीम् । विनम्रः नमनशीलः सन् । "नम् कम्यज" इत्यादिना रत्यः । त्वा भवन्तम् । "स्वामी द्वितीयायाः" इनि त्वादेशः । याचे प्रार्थये । सौहार्वात सुहद्भावात् ।। विधुर इति वा विधुर । वियुक्त इति हैतोर्वा । "विधुरस्तु प्रविरिलष्टः ।" "इति हेतु प्रकरणे" इत्युभयत्राप्यमरः । मयि विषये । मनुक्रोशपुरमा का अनुकम्पा मत्या घा! "कृपा दयाऽनुकम्पा स्यादमुक्रोशोऽषि" इत्यमरः । अपवृणं झ्यारहितम् । “कारुण्यं करुणा घृणा" इत्यमरः । कारुण्यः करमा पला' त्यमरः। अतिप्रोतमाये प्रबुद्धमायम् । कुरोहं सुचेष्टाभिप्रापम् । "इम्स काक्षा स्पृहा तुइ वाम्छा लिप्सामनोरथः" इत्यमरः । एकचात्तापात अनुसापात् । प्रकृतदोषस्मरणोद्भूतचित्त सन्तापादित्यर्थः । चरणपतितं पादयोरानतम् । अत्राणम् अवारणम् | "प्राप्त त्राणं रक्षितमवितं गोपायित व गुप्तं च" इत्यमरः । माम् असुरपाशम् । पापापेत दुष्कर्मरहितम् । सकरुणं करुणया महितम् । र विहि ॥६३|| ___अन्वय-मसत्त्वानुकम्प ! विनम्रः अहे त्या अद्य सकरुणं याचे । सौहार्दात या, विधुर इति भव्यनुकोशबुद्ध्या या अत्राणं अपघृणं अति प्रौढमाय दुरीह पश्चात्तापास् घरणपतितं मां पापापेनं कुरु ।
अर्थ--हे प्राणिमात्र के प्रति दया रखने वाले ! विनम्र होकर मैं ( कमठ का जीव ) तुमसे आज दीनता सहित याचना करता हूँ। सौहार्द्र