________________
३२६
पार्श्वभ्युदय
( किए गए अपराधों की स्मृति से उत्पन्न मानसिक भयों) से प्रातःकालीन कुन्द के फूल के समान शिथिल और शरीर से को चाहने वाले ) इस जीवन को तुम ( पार्श्व निवारण करो, बचाओ ।
गिरने के इच्छुक (मृर घु धारण कराओ ( पतन से
स्तुत्यन्तेऽसौ व्ययवदिवः कर्णाल भर्तुर्भवत्या वदधिशिरः स्वां वितत्य प्रमोदात् । व्याववमिति मुनिं वक्तुकामस्तदानीं, कच्चित्सौम्य व्यवसितमिदं बभ्रुकृत्यं स्वया मे ॥५८॥ स्तुत्यन्त इति । स्वपन्ते स्तोत्रावसाने तवानों तत्समये । असौ नागेन्द्रः सौम्य भो मनोहरा । "सौम्यं तु सुन्दरे मोमदेवते" इत्यमरः । मे मम वा भवतां सह । मम्बु बान्धवकार्यम् । इचम् एतत् पयसितम् निश्चितम् । कच्चित् 1 "कच्चित्कामप्रवेदने" इत्यमरः । इति एवं व्यात्त: विदारितैः । वः सुखं । मुनि पार्श्वनाथं प्रति । प्रमोवात् प्रहर्षात् । भवं निश्चयेन वक्तुकामः भाषितुमिच्छुस्स । स्वां स्वकीयाम् फणालि फणानामावलिम् । स्फटायां तु फणाद्वयोः " "वीभ्यालिरावलिः पङ्क्तिः" इत्यमरः । वितस्य विस्तृत्य | भक्त्या अनुरागेण । भर्तुः तीर्थनाथस्य । अधिशिरः शिरोऽधिकृस्याधिशिरः तस्मिन् । "शब्द प्रथा" इत्यव्ययीभावः । वषत् धरन् । उचैः महत् । छत्रमिच आतपत्रमिव । यश्चत् विरराज । कमठकृतोपसर्गव्यपोहनाय नागेन्द्रः स्वविक्रियया भुजगफणालि तन्मस्तकस्योपरि विततानेति भावः ॥ ५८॥
अम्ब - सौम्य ! कच्चित् इदं में बन्धुकृत्यं त्वया व्यवसितं इति व्यात्तः मन्त्रः तदानी मूर्ति वं वक्तुकामः असौ स्तुत्यन्ते भक्त्या स्वां फणालि उच्चैः प्रमोश भर्तुः विशिः दधत् छत्र इव व्यरचयत् ।
अर्थ - हे सौम्य ! मेरे इस कार्य को करने के लिए क्या तुमने निश्चय किया है ? इस प्रकार खुले मुखों से उस समय मुनि भगवान् जिनेन्द्र से कहने के इच्छुक नागराज ने स्तुति के अन्त में भक्ति से अपने फणों की पंक्ति को अत्यधिक रूप में फैलाकार हर्ष से भगवान् पार्श्व के सिर पर धारण करते हुए मानों छत्र रच दिया ।
इतः पादवेष्टितान्येव
',
देवी चास्य प्रचलदलका लोकनेत्र दुवक्त्रा, दिव्यं छत्र व्यरचयदहो धैर्यमित्यालपन्ती ।