SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पावभ्युिदय मानकाष्ठान्तर्गतस्य सर्पयुगलस्य पावनायेन कृतोपकारो व्यन्यते । म च दीर्घ. कालविप्रकर्षात् पूर्णमोहलियाहाहानिति । नमपि किंवा निमित्तम् । अन्योन्य विपकर्षे मति । ह्वासिनः ध्वंसिनः नवरानिस्यर्थः । स्नेहान् प्रेम्णः । आहुः झुन्ति । तत्तथान भवतीत्यभिप्रायः । तेऽपि तेऽपि स्नेहाः । मभोगात् विरहभोगात् हेतोः 1 प्रसज्यप्रतिषेधे नसमास इष्यते । इष्टे समीहिते वस्तुनि । ये उपचितरसाः उपषितो रसः स्वादो येषां ते तथोक्ताः प्रवृद्धतष्णास्सम्त इत्यर्थः । 'रसो गन्धर सास्वादे तिस्तादौ विषरागयोः' इति विश्वः । प्रेमराशी भवन्ति स्नेहाऽसिशयी भवति । वियोगसहिष्णुस्वभाबन्ते इत्यर्थः । स्नेहप्रेम्णो रवस्थामेदाभेदः । तदुक्तम् 'आलोके नाभिलाषो रागस्नेही ततः प्रेम । परिक्षारयोगवियोगविप्रसम्भाश्य' इति । एतदेव स्फुटोकृतं रसाकरे 'प्रेमाविदृक्षोरम्येषु तत्रिचन्ताभिलाषः तत्सङ्ग बुद्धि, स्यास्नेहः तत्प्रवणक्रियाः तद्धियोगासह प्रम अतीव तत्सबर्तनं शृङ्गारः तत्समक्रीडासयोगः सप्तधा क्रमः इति ॥ ५३ ।। अन्याय-अथ एनं तं मुहः विकल्प सजूकृत्य सः अहिराजः भतु चरणयुगले स्नेहनिमः मक्त्या प्राणमत् ! ( यत् ) विरहे स्नेहान् हासिनः आहु (तत्) किमपि । ते अभोगात् इष्टे वस्तुनि उपषितरता ( सन्तः)। प्रेमराशी भवन्ति । अर्थ-अनन्तर पूर्व भव के देरी इस शम्बरासुर को बार-बार धिक्कार कर सहायक बनाकर उस नागराज ने भगवान पाय जिनेन्द्र के दोनों चरणों में स्नेह के अधीन होकर प्रणाम किया [ जो लोग ] विरह में स्नेहों को नाशशील कहते हैं वह नहीं कहना चाहिए। ये ( स्नेह ) उपभोगन होने के कारण अभीष्ट पदार्थ में अभिलाष बढ़ने के कारण प्रेम के राशि रूप हो जाते हैं। संक्षेपाच्च स्तुतिमुरगराट फर्तुमारब्ध भतुंः, श्रेयस्सूते भवति भगवन्भक्तिरल्पाप्यनल्पम् । श्रेयस्कामा धयमत इतो भोगिनी नोऽनुकूला माश्वास्यैनां प्रपमविरहें शोकष्टां सखी ते ॥ ५४॥ संक्षेपादिति । उरगराट् नागराजः । भतु: तीर्थेशस्य । स्तुति व स्तोत्रमणि । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । संक्षेपात् समासात् । काँकरणाय । आरव्य उपचक्रमे । भगवन् भो स्वामिन् । भवति त्वयि । भक्तिः गुणानुरागः । अल्पापि महीयस्यपि । अमल्पं महत् । श्रेयः भद्रम् । सूते विदधाति । अतः अस्मानारसत् । अंक्स्कामाः श्रेयोभिलाषिणः । वयं भाक्तिकाः । ते तव । प्रममनिरहे माद्यकिप्रलम्मे । शोहदष्टां दु:साकारताम् । प्रथमबिरहोवयोममिति वा पाठः । प्रथमबिरहादुनः सग्नतः शोको यस्पास्ताम् । पूना समोम् स्वमति प्रियाम् ।
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy