________________
चतुर्थ सर्ग
२९७
प्रकटिताभि प्रायाम् । समरविश्यां सङ्ग्रामगोचराम् । “अस्त्रियां समरानीकरणाः " इत्यमरः । मयुक्त भयोक्ता
शि
मन्ये जाने । सोम्ब भो साघो । अथवा सोम्यसो मन्तिनीनां सौम्याच ताः सीमन्तिन्या तासां सुन्दर स्त्रीणाम् । सोम्यं तु सुन्दरे सौम्यदेवते" "नारी सीमन्तिनी वधूः" इत्यमरः । इयं श्रममाणमेतत्। श्रेयं गानम् । तत्पादप्रहरणं पवनपरुषत्व दोषनिवारणम् । भेषजम् औषधम्। "भेषजोपधभैषज्यानि” इत्यमरः । विद्धि जानीहि । अस्पावेतद् गानात् । अहितम् प्रशस्तं सत् । परं - स्फुटम् । मोष्पति आकर्णमिष्यति ॥ १९॥
अन्वय--सोम्य! ते श्रोत्रं मदुक्तां व्यक्तततां समरविपयां सङ्क्रांनो शृणोति ( इति ) परुषपवनः दूषितं मन्ये । सीमन्तिनीनां अवहितं इदं गेयं - पाण्यप्रहरणं परं भेषजं विद्धिः अस्मात् तत् श्रोष्यति ।
I
अर्थ- हे सौम्य ! तुम्हारा कान मेरे द्वारा कहे गए, विशद अभिप्राय वाले युद्ध सम्बन्धी समीचीन भाषण को नहीं सुनता है, अतः ( उसे ) निष्ठुर वायुओं से दूषित मानता हूँ। यह स्त्रियों का गान सुनने पर कठोर वायु के आघात से उत्पन्न कानों के पारुष्य (निष्ठुरता ) को दूर करने - वाली उत्कृष्ट औषधि जानो । इस औषधि से तुम्हारा कान सुनेगा ।
श्रव्यं गेयं नयनसुभगं रूपमालोकनीयं,
पेयस्तासां वदनसुरभिः स्पृश्यमाप्रायमङ्गम् । कामाङ्गं ते समुचितमिवं सङ्क्रमं सानुबन्धं, कान्तोपान्तात्सुहृदुपगमः सङ्गमात्किञ्चिदूनः ॥२०॥ श्रव्यमिति तासां सीमन्तिनी नाम् । मं गीतम् । ते तद । श्रध्यं श्रवणीयम् । सामुन्धं सम्बन्धसहितम् । नयमसुभगं नेत्ररमणीयम् । रूपं देहसौरूप्यम् । आलोकनीयम् दर्शनीयम् । ववनसुरभिः मुखसुगन्धः । पेयं पातु योग्यः । अङ्गम् अवयवः । स्पृश्यं स्प्रष्टु योग्यम् । अनाय अघानुं योग्यम् । कामाङ्ग कामावयवभूतम् । सानुबन्धं सम्बन्धसहितम् । अनुकूलमित्यर्थः । हृदभेतत् । “सङ्गमं शतमाना संबलाव्ययताण्डवम् ।" इत्यमरः पुन्नपुंसक शेषः । ते तव समुचित सुयोग्यम् । भवतीति शेषः । तथाहि कान्तोपान्तात् । कान्तया उपान्तस्तस्मात् । सुहृदुपगमः मित्रत्गमनम् । "कान्तोदन्तः सुहृदुपनतः" इति वा पाठः सुहृदुपनतः सुहृन्मुखेन उपनतः प्राप्तः । काम्तोवन्त कान्ताया उदन्तो - वृत्तान्तस्तयोक्तः । वार्ताप्रवृत्ति वृत्तान्त उदन्तः स्यात्" इत्यमरः । सङ्गमात् सम्पर्क | चिडूनः किमन्यूनः । तद्वदेवानन्दकर इति भावः ॥
Ca
अम्बध -- तासां श्रयं गेर्थ, नयनसुभगं आलोकनीयं रूपं पेयः वदनसुरभिः,
J