________________
२८०
पादभ्युदय
1
:
तति । भ्रतः भो महोदर । यत् यस्मात् कारणात् मया यक्षेण उनसे कथितम् । निखिलम् । अचिरात् क्षिप्रक्षेत्र । प्रत्यक्षं दृष्टिविषयम् । भविष्य निशेषाः सुभमन्यभावः सुभगमात्मानं मन्यते इति सुभगं मन्यः । 'ऋतु स्वः' इति द्रश्यः । खित्यय' इत्यादिना मम् । तस्य भावः तथोक्तः । सुन्दरमानित्वम् । साध्यानुषिद्धम् साध्यानुस्यूतम् । मां क्षम् । वाचालं बहुभाषिणम् । 'बागालापी' इत्पालस्यः । 'स्याज्जल्पाकस्तु वाचालो बाचाटो बहु वाकू' इत्यमरः । न करोति खलु न विदधाति हि । वृषासौन्दर्याभिमानाः प्रलापिनं न करोतीत्यर्थः । तस्माद्धं ताः स्वायंसिदृष्य स्वार्थस्य दिव्य भोगानुभवस्य सिदृष्य साधनाय । मनसि चित्तं स्निग्धां विश्वस्ताम् । भूति वर्त्तनाम् । घटयन् रचयन् । मे मम सफलमुदितं समस्तं वचनम् । 'उक्तं भाषितमुदितम्' इत्यमरः । मध्यम् । निश्चिनु निश्विनुयाः ॥५५॥
अन्वय---[हे] भ्रातः यत् साध्यानुविद्धं निखिलं मया ते प्रत्यक्ष स्वार्थसिद्धये अचिरात् उक्तं तत् में सकल उदितं मनसि स्तिषां पूर्ति घटयम् सत्यं निविध येन सुभगम्यन्यभावः मां वाचालं न करोति ।
अर्थ- हे भाई! जो साध्य से ओतप्रोत सम्पूर्ण मेरे ( मुझ यक्ष के ) द्वारा तुम्हारे समक्ष अपने इष्ट प्रयोजन ( दिव्य भोगों के अनुभव ) की सिद्धि के लिए अभी-अभी कहा है उस मेरे समस्त कथन को मन में स्नेहमयी प्रवृत्ति रचते हुए सत्य का निश्चय करो; जिससे कि निश्चित रूप से अपने को सौभाग्यशाली मानने का भाव मुझे वाचाल नहीं बनाता है। अर्थात् मैं महान हैं, ऐसा भाव मुझे वाचाल ( अधिक बोलने वाला ) बनने से रोक रहा है। अधिक बोलने से मेरे माहात्म्य की हानि संभव है । भूमः प्रीत्ये भवतु सुदती सा मदाज्ञाकृतस्ते, स्निग्धं चक्षुस्त्वयि निबधतो दृष्टमा पुरा यत् ।
दद्वापाङ्गप्रसरमलकै रज्जम स्नेहाभ्यं,
प्रत्यादेशादपि च मधुनो विस्मृत भ्रूविलासम् ॥ २६ ॥
भूय इति । यत् यस्मात् पुरा पूर्वम् । वृष्टमात्रे आलोकितमात्रे । स्वयि भवति । अलकेचूर्णकुन्तलः । वामाङ्गप्रसर रुद्धाङ्गो प्रमरो विस्तारी मह सः तथोक्तम् | अध्जनस्नेहशून्यम् अञ्जनस्य स्नेहः स्निग्धत्यम् तेन शून्य किलम् । अपि च किञ्च । मधून वृष्य रमस्य । प्रत्यादेशात् प्रतिषेधात् । " प्रत्मादेशो निराकृतिः" इत्यमरः । विस्मृतभूविलासं विस्मृतो मोविलासो येन तथोक्तम् । स्निग्धं स्नेहयुतम् । चक्षुः नयनम् । निवती निक्षिपन्ती । सा सुमती शोभनादन्ता यस्याः सा सुदती "वयति दन्तस्य दत्" इति पत्रादेशः । माताकृतः मदाशां