________________
१७८ : पंचस्तोत्र
टीका--हे देव ! भवामि । कोऽसौ ? अहमेव कीदृशः चक्षुष्पान् नेत्रयुक्तः क्व गुम्बने जगति का पेन मास ऋजीकृतम् ! अकृतार्थ कृतार्थं कृतं कृतार्थीकृतं चरिताथोंकृतं किं तच्चक्षुः कस्मादनतिचिरात् अचिरादित्यर्थः । किं कुर्वता मया पश्यतां कं त्वद्वक्त्रेन्दु तव मुखचन्द्रं किं विशिष्टं नेत्रामृतस्यंदिनं नेत्रयोः प्रेक्षकजनस्य चक्षुषोः पीयूषस्ना-विणम् । पुन: किंविशिष्टं अतिमात्रप्रसादेन प्रसत्रतया । सुभग रम्यैस्ते-जोभिः प्रभाभिरुद्भासितमुत्कृष्टं प्रकाशितं किंविशिष्टं चक्षुः द्रष्टव्यस्य दर्शनीयस्य वस्तुनोऽवधि: सीमा, त्वद्वक्त्रेन्दुरेवतस्य वीक्षणं विशेषेणावलोकनं तस्य व्यतिकरः प्रघट्टकस्तत्र व्याजृम्भमाण उल्लसन उत्सवो यस्य तत् तथोक्तं ।।११।।
अन्वयार्थ (देव ) हे देव !(येन) जिस कारण से ( नेत्रामृतस्यन्दिनम्) आँखों में अमृत झराने वाला तथा (अतिप्रसादसुभगैः) अत्यन्त प्रसन्नता से सुन्दर (तेजोभिः ) तेज के द्वारा (उद्भासितम्) शोभायमान ( त्वद्वक्वेन्दुम् ) आपके मुखचन्द्र को (आलोकयता) देखते हुए (पया) मैंने (द्रष्टव्यावधिवीक्षणध्यतिकरव्याम्भमाणोत्सवम्) दर्शनीय वस्तुओं की सीमा के देखने रूप व्यापार से बढ़ रहा है उत्सव जिनका ऐसी (चक्षुः) आँखों को (अनतिचिरात् } शीघ्र ही (कृतार्थीकृतम् ) कृतार्थ किया है ( तेन ) उस कारण से ( भुवने ) संसार में ( अहम् एव ) मैं ही ( चक्षुमान् अस्मि') नेत्रवान हूँ।
भावार्थ हे भगवन् ! जिन्होंने आपके दर्शन किये हैं, संसार में उन्हीं के नेत्र सफल हैं वे ही नेत्रवान् कहलाते हैं ।।११।।
बसन्ततिलका कन्तोः सकान्तमपि मल्लमवैति कश्चि
न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृतत्रिदशयोषिदपाङ्गपात
स्तस्य त्वमेव विजयी जिनराज ! मल्लः ।।१२।।