________________
Insmaanhannnnranaamanaanavarnanaha
मानदि पानिशतिः
[86 :१-८६86) किं जानासि न पीतराममखिलत्रैलोक्यचूडामणि
कि त समाश्रितं न भवता किं वा न लोको जडः। . मिथ्यारम्भिरसज्जनैरपटुभिः किंचित्कृतोपद्रवात
यत्कर्मार्जनहेतुमस्थिरतया वार्घा मनो मन्यसे ।। ८३ ॥ 87 ) धर्मानमेतदिह मार्ववनामधेयं
जात्यादिगर्षपरिहारमुशन्ति सन्तः। सञ्चार्यते किमुत पोषरशा समस्तं
स्वमेन्द्रजालसहर्श जगदीक्षमाणः ॥ ८॥ 88) कास्या सानि सुन्दरे ऽपि परितो दन्दह्यमानानिमिः
कायादौ तु जरादिभिः प्रतिदिनं गच्छस्यवस्थान्तरम् । स्यालोषयतो हदि प्रशासन शश्वद्वियेकोजवले
गर्षस्यावसरः कुतोऽत्र घटते भावेषु सर्वेष्वपि ।। ८८ ॥ दुःखम् । मा भूत मा भवतु कथमपि मा भवतु इति पत्करोमि ॥ ८५॥ हे मनः वीतराग कि न जानासि। किंलक्षण वीतरागम् । अखिलस्प्रेक्यघगमणिम् । तद्धर्म [4] किन समाश्रितं तस्य वीतरागस्य धर्म किन समाधितं भवता। वा अथवा । लोकः अन । अपितु अहोऽस्ति। यत् यस्मात्कारणात् सिध्यारम्भिः किंचित्कृतोपद्रवात् । मस्विरप्तया चचलतया । पाधां मन्यसे । किसक्षणैः। भराजनैः तुष्टैः । पुनः अपटुभिः मूर्तेः । किलक्षणां चाधाम् । कर्मार्जनहेतुं कर्मोपार्जनहेतुम् ॥ ६॥ सन्तः साघवः एतत् जात्यादिगःपरिहारम् । मार्दवनामधेमम् । शन्ति कथयन्ति । तन्मार्दवं धर्माजम् । समस्त जगत् । खगेन्द्रजालसदृशं स्वामतुल्पम् । ईक्षमाणः विलोकमानः पुरुषैः । बोपदृसा शानदृष्टया कृत्वा । मार्दव किमु न धार्यते । अपि तु धार्यते ॥ ८ ॥ अत्र संसारे। प्रशमिनः मुनेः । इदि हृदयविषये। सर्वेचपि भावेषु जातिकुलतपोशामादिअष्टमदादिषु पञ्चदशप्रमादादिषु विषये । गवस्य अवसरः कुतः घटते । किंलक्षणे इदि । शश्वद्भिवकोज्यले। किलक्षणस्य मुनेः । इत्यालोचयतः इति विचारयतः। इतीति किम् । सपनि गृहे । कास्था का स्थितिः को विश्वासः । किसक्षणे गृहे। सुन्दरेऽपि नेत्रानन्दकरेऽपि । परितः सर्वतः समन्तात् । भग्निमिः बन्दस्यमानेऽपि दग्धीभूते । तु पुनः । कायादौ शरीरे । कास्था को विश्वासः । किलक्षणे कायादौ । जरादिभिः प्रतिदिनम् यहाँ सम्पूर्ण जगत् अतिशय सुखका अनुभव करे । मेरे निमित्तसे किसी भी संसारी प्राणीको किसी भी प्रकारसे दुख न हो, इस प्रकार मैं ऊंचे स्वरसे कहता हूं ॥ ८५ ॥ हे मन ! तुम क्या पूरे तीनों लोकोंमें चूडामणिके समान श्रेष्ठ ऐसे वीतराग जिनको नहीं जानते हो! क्या तुमने वीतरागकथित धर्मका आश्रय नहीं लिया है ? क्या जनसमूह जड़ अर्थात् अज्ञानी नहीं है ! जिससे कि तुम मिथ्यादृष्टि एवं अज्ञानी दुष्ट पुरुषोंके द्वारा किये गये थोड़े से भी उपद्रवसे विचलित होकर बाधा समझते हो जो कि कर्मासबकी कारण है ॥ ८६ ॥ जाति एवं कुल आदिका गर्व न करना, इसे सज्जन पुरुष मार्दव नामका धर्म बतलाते हैं । यह धर्मका अङ्ग है । ज्ञानमय चक्षुसे समस्त जगत्को स्वप्न अथवा इन्द्रजालके समान देखनेवाले साधु जन क्या उस मार्दव धर्मको नहीं धारण करते हैं ! अवश्य धारण करते हैं ॥ ८७ ॥ सब ओरसे अतिशय जलनेवाली अमियोंसे खण्डहर (खडेरा ) रूप दूसरी अवस्थाको प्राप्त होनेवाले सुन्दर गृहके समान प्रतिदिन बुद्धत्व भादिके द्वारा दूसरी ( जीर्ण ) अवस्थाको प्राप्त होनेवाले शरीरादि बाह्य पदार्थोंमें नित्यताका विश्वास कैसे किया जा सकता है ! अर्थात् नहीं किया जा सकता । इस प्रकार सर्वदा विचार करनेवाले साधुके विवेकयुक्त निर्मक हृदयमें जाति, कुल एवं ज्ञान आदि सभी पदार्थोके विषयमें अभिमान करनेका अवसर कहांसे
धर्मः। २५ विलोक्यमानैः। ३ महानवृष्टजय सत्या, का शानाष्टका बात रया।