________________
-998 : २६-८ ]
२३. ब्रह्मचर्याष्टकम्
934 ) रतिपदारयोषितोरशुचिनोर्वपुषोः परिघट्टनात् । अशुचि सुष्ठुतरं तदितो भवेत्सुखलवे विदुषः कथमादरः ॥ ४ ॥ 935 ) अशुचिनि प्रसभं रतकर्मणि प्रतिशरीरि रतिर्यदपि स्थिता |
चिदरिमो विजुग्भणदूषणादियमहो भवतीति निवोधिता' ॥ ५ ॥ 936 ) निरवशेषयमद्रुमखण्डने शितकुठारह तिर्ननु मैथुनम् ।
सततमात्महितं शुभमिच्छता परिहतिसिनास्य विधीयते ॥ ६ ॥ 937) मधु यथा पिवतो विकृतिस्तथा वृजिनकर्मभृतः सुरते मतिः ।
न पुनरेतभीष्टमिहाङ्गिनां न च परत्र यदायति दुःखदम् ॥ ७ ॥ 938 ) रतिनिषेधविधौ यततां भवेश्चपलतां प्रविहाय मनः सदा । त्रिसौष्यमिदं विवसंनिभं कुशलमस्ति न भुक्तवतस्तव ॥ ८ ॥
२६९
अष्टम्यादिषु कथं परिवर्जिता । या
बुकेोषितोः द्वयोः । रतिपतेः
कामस्य उदयान् । अशुचिनोः वदुषोः परिघट्टमात् परिघर्षयात् । तत् अशुचि सुनुतरं निधं फलं भवेत् । इतः अस्मात् कारणात् । विदुषः पण्डितस्य । सुखलवे स्तोकसुखे आदरः कथम् अपि पण्डितः आदरं न करोति ॥ ४ ॥ अहो इति आश्वर्ये । यदपि प्रतिशरीरि जीवं जीवं प्रति । अशुविनि । रतकर्मणि रागकर्मणि स्थिते सति रतिः स्थिता प्रसभं बलात्कारेण । इति वित्-अरिमोविजृम्भण - प्रसरण दूषणात् । इयं रतिः निबोधिता भवति प्रकटीभवति ॥ ५ ॥ ननु इति वितर्के। मैथुनं निरवशेषय महमखण्डने । चित तीक्ष्ण कुठारहतिः । ब्रतिना यतिना । अस्य मैथुनस्य । परिवृतिः त्यागः । विधीयते क्रियते । किंलक्षणेन व्रतिना । सततम् आत्महितं शुभं हितम् इच्छता ॥ ६ ॥ यथा । मधु मयं पिबतः विकृतिः भवेत् तथा वृजिनकर्मभृतः पापकर्म मृतः जीवस्य सुरते मतिः । पुनः एतत् सुरतम् । इद लोके अहिनाम् अभीष्टं न च पुनः परत्र परलोके । यत्सुरतम् भायति आग्गमिकाले | दुःखदं सुरतं वर्तते ॥ ७ ॥ हे मनः । चपलतां विहाय त्यक्वा । रतिनिषेधविधी । यततो बलं कुताम् । इदं
ग्रहण करते हैं || ३ || काम (वेद) के उदयसे पुरुष और स्त्रीके अपवित्र शरीरों (जननेन्द्रियों) के रगड़ने से जो अत्यन्त अपवित्र मैथुनकर्म तथा उससे जो अल्प सुख होता है उसके विषयमें भला विवेकी जीवको कैसे आदर हो सकता है ! अर्थात् नहीं हो सकता ॥ ४ ॥ प्रत्येक प्राणीमें जो अपवित्र मैथुनकर्मके विषय में बलात् अनुराग स्थित रहता है वह चेतनता के शत्रुभूत मोहके विस्ताररूप दोषसे होता है । इसका कारण अविवेक है ॥ ५ ॥ निश्चयसे यह मैथुनकर्म समस्त संयमरूप वृक्षके खण्डित करनेमें तीक्ष्ण कुठारके आघात के समान है । इसीलिये निरन्तर उत्तम आत्महितकी इच्छा करनेवाला साधु इसका त्याग करता है || ६ || जिस प्रकार मद्यके पीनेवाले पुरुषको विकार होता है उसी प्रकार पाप कर्मको धारण करनेवाले प्राणीकी मैथुनके विषयमें बुद्धि होती है । परन्तु यह प्राणियोंको न इस लोकमें अभीष्ट है और न परलोकमें भी, क्योंकि वह भविष्य में दुखदायक है ॥ ॥ हे मन ! तू चंचलताको छोड़कर निरन्तर मैथुनके परित्यागकी विधिमें प्रयत्न कर, क्योंकि, यह विषयसुख विषके समान दुखदायक है । इसलिये इसको भोगते हुए तेरा कल्याण नहीं हो सकता है ॥ विशेषार्थ- जिस प्रकार विषके भक्षणसे प्राणीको मरणजन्य दुखको भोगना पड़ता है उसी प्रकार इस मैथुनविषयक अनुरागसे भी प्राणीको जन्ममरणके अनेक दुःख सहने पड़ते हैं । इसीलिये यहां मनको संबोधित करके यह कह गया है कि हे मन ! तू इस लोक और परलोक दोनों ही लोकोंमें दुख देनेवाले उस विषयभोगको छोड़नेका प्रयत्न कर, अन्यथा तैरा
१श प्रतिशरीर । २ अ श निबोधता च निबोधितो, व निबोधतः [ निषेधिता ] । ३ सततं किं । ४ रागकमैणि रतिः स्थिता सती प्रसभं । ५ क अ श निबोधता भवेत् प्रकटीभवति ।
तथा तपसे किं था तथा तपसे ६ के दुखद वर्तते ।