________________
[२३. परमार्थावेशांतः] 895) मोहवेपरतिभिता विकृतयो एष्टाः श्रुताः सेविताः
वारंवारमनन्तकालविचरस्सर्वाङ्गिभिः संस्तौ। मद्वैत पुनरात्ममो भगवतो दुर्लक्ष्यमेकं परं
बीजं मोक्षतरोरिदं विजयते भव्यारमभिन्दितम् ॥ १॥ 896) अन्तर्वाशविकल्पजालरहितां शुकचिपिणी
घम्दे तो परमात्मनः प्रणयिनी कृत्यान्ता स्यस्थताम् । यत्रामन्तवतुष्यामृतसरित्यास्मानमन्तर्गत
नपामोति जरादिदुःसहशिखो जन्मोपदावानलः ॥२॥ 897) एकरपस्थितये मतिर्थनिशं संजायते मे तया
प्यानन्दः परमात्मसंनिधिगतः किंचित्समुन्मीलति । किंचित्कालमवाप्य सैव समलैः शीलगुणैराधितां
तामानम्वकलां विशालविलसद्वोधां करिष्यस्यसौ ॥ ३ ॥ संसतौ संसारे । अनन्तकाले विचरत् अनन्तकाले भ्रमत् । सर्वाझिभिः सर्वमीवैः । मोहद्वेषरतिभित्ता विकृतयः स्याः सुता सेविताः बारवारम् इत्यर्थः । पुनः आत्मनः अद्वैतं दुर्लक्ष्यम् । किलक्षणम् अद्वैतम् । भगवतः तर एकं पर मोक्षतरोः बीजम् । इदम् भारमतत्त्वम् अद्वैतं विजयते । पुनः । भव्यात्मभिः भव्यजीवः । वन्दितम् ॥ १॥ ता स्वस्थताम् अहम् । अन्रे नमामि । किंलक्षणो खस्थताम् । अन्तर्यालविकल्पवाल-समूहरहिताम् । पुनः शुद्धभिबूपिणीम् । पुनः किलक्षणा वस्थताम् । परमात्मनः प्रणायिनीम् । पुनः । कृत्यान्तगां कृतकृत्याम् । यत्र स्वस्थताया मध्ये । अन्तर्गतम् आत्मानं जन्मोपदावानलः न प्रामति । किंलक्षणस्वस्थतायाम्। अनन्तयमुष्टयामृतसरिति नद्याम् । किंलक्षण: संसारामिः । जरादि
सहशिखः॥२॥ मे मम । मतिः एकत्व स्थितये यत् अनिशं संजायते । तया सध्या। परमात्मसंनिधिगतः आनन्दः । किंचित् । समुन्मीलवि प्रकटीभवेत् । सैव असौ श्रेष्ठमतिः + किंचित्कालम् । अवाप्य प्राप्य । ताम् आनन्दकला करिष्यति । किलक्षणां फलाम् । विशालविलसदोधाम् । पुनः किलक्षणां कलाम् । श्रील: गुणैः सकलेः आनिताम् ॥३॥
संसारमें अनन्त कालसे विचरण करनेवाले सब प्राणियोंने मोह, द्वेष और रागके निमित्तसे होनेवाले विकारोंको वार वार देखा है, सुना है और सेवन भी किया है। परन्तु भगवान् आत्माका एक अद्वैत ही केवल दुर्लक्ष्य है अर्थात् उसे अभी तक न देखा है, न सुना है, और न सेवन भी किया है । भन्य जीवोंसे बन्दित और मोक्षरूप वृक्षका बीजभूत यह अद्वैत जयवन्त होवे ॥१॥ जो स्वस्थता अन्तरंग और बाप विकल्पोंके समूहसे रहित है, शुद्ध एक चैतन्यस्वरूपसे सहित है, परमात्माकी बल्लभा (प्रियतमा) है, कृत्य (कार्य) के अन्तको प्राप्त हो चुकी है अर्थात् कृतकृत्य है, तथा अनन्तचतुष्टयरूप अमृतकी नदीक समान होनेसे जिसके भीतर प्राप्त हुए आत्माको जरा ( वृद्धत्व ) आदिरूप असह्य ज्वालायाली जन्म (संसार) रूप तीक्ष्ण वनामि नहीं प्राप्त होती है। ऐसी उस अनन्तचतुष्टयस्वरूप स्वस्थताको मैं नमस्कार करता हूं ॥२॥ एकत्व ( अद्वैत) में स्थिति के लिये जो मेरी निरन्तर बुद्धि होती है उसके निमित्तसे परमात्माकी समीपताको प्राप्त हुआ आनन्द कुछ थोड़ा-सा प्रगट होता है । यही बुद्धि कुछ कालको प्राप्त होकर अर्थात् कुछ ही समयमें समस्त शीलों और गुणों के आधारभूत एवं प्रगट हुए विपुल ज्ञान (केवलज्ञान ) से
१ अनन्तकालं। २श विकल्पसमूह । ३ श-प्रती 'किंजमणां स्वस्थताम्' इत्येतस्मास्ति ।