________________
१२४
पमनन्दि-पञ्चविंशतिः
[662:१२-३रागोद्रेकतया दुराशयतया सा गौरवात् कर्मणः
सस्य स्यादि जाग्रतो ऽपि हि पुनस्तस्यां महच्छोधनम् ॥ ३ ॥ 663) नित्यं खादति हस्तिसूकरपल सिंहो बली तति
वर्षेणैकधिने शिलाकणचरे पारावते सा सदा । न मानसमेति नाशमथवा स्यात्रैव भुक्तेर्गुणा
रामश : पय कुरुते सायमिनासंयमः ॥ ४ ॥ 664 ) चेतःसंयमनं यथावदधनं मूलवताना मतं
शेषाणां च यथापर्क प्रमवतां बाह्य मुनेानिनः । सजन्य पुनरान्तरं समरसीमावेन चियतसो
नित्यानम्वविधायि कार्यजनक' सर्वत्र हेतुर्द्वयम् ॥ ५ ॥ 665) खेतोभ्रान्तिकरी नरस्य मदिरापीतिर्थया स्त्री तथा
सरसंगेन कुवो मुनेत्रतविधिः स्तोको ऽपि संभाव्यते । वा कर्मणः गौरवात । सो अतिचारिता। तस्म मुनेः । स्यात् भवेत् । तदा । तस्याम् भतिचारितायाम् । महत् शोधनम् ॥३॥ सिंहो बली नित्य सदैव हस्तिसूकरपलं मांस खादति । तातिः तस्य सिंहस्य रतिः कामः । वर्षेण एकदिने भवति । सा रतिः । पाराबवे कपोतयुगले सदा । किंलक्षणे पाराबते । शिलाकणचरे पाषाणखण्डचरे । ततः मुक्तेः माहारस्य गुणात् अमानत नाशं न एति म गछति । अथवा अभुर्गुणात. अभोजनात् नमनत म भवेत् । साधोः मुनेः । एक एव मनःसंयमः मनोनिरोधः। सद्रक्षा तस्स कामस्म रक्षा कुरुते ॥४॥ शानिनः मुनेः मूलवतानाम् । च पुनः । शेषाणाम् उत्तरगुणानाम् । यथावत् यथोकम् । अक्नं रक्षणम् । बाह्यं चेतःसंयमनै मतम् । किंलक्षणानाम् उत्तरशुणानाम् । यथायलं प्रभवतो यसोफ-उत्पयमानानाम् । पुनः । विवेतसः समरसीमानेन एकीभावेन । आन्तरम् अभ्यन्तरम् । तजन्यं तस्मात् मूळोत्तरगुणप्रतिपालनात् । किंलक्षणमूमभ्यन्तरसमरसम्। नित्यानन्दविधायिकायजनकम् । सर्वत्र विधौ । हेताहय बाह्य-अभ्यन्तरकरिणम ॥५॥ नरस्य वधा मदिरापीतिः मदिरापानम् । चेतोभ्रान्तिकरी भवेत् तथा श्री चेतोभ्रान्तिकरी भवेत. 1 मुनेः । तत्संगेन तस्याः लियाः संगेन निकटेन । स्वोकोऽपि प्रतविधिः कुतः संभाव्यते । अपि तु न संभाव्यते । तत्तस्मात्कारणात् । अतिभिः समस्तविषयमें भी रात्रिविभागके अनुसार विधिपूर्वक प्रायश्चित्तको करते हैं । फिर यदि कर्मोदयवश रागकी प्रमलतासे अथवा दुष्ट अभिप्रायसे जागृत अवस्थामें वैसा अतिचार होता है तब तो उन्हें महान् प्रायश्चित करना पड़ता है ॥ ३ ॥ जो बलवान सिंह निरन्तर हाषी और शूकरके मांसको खाता है उसका अनुराग (संभोग ) वर्ष में केवल एक दिनके लिये होता है । इसके विपरीत जो कबूतर कंकड़ोंको खाता है उसका वह अनुराग निरन्तर बना रहता है। अथवा, भोजनके गुणसे- गरिष्ठ भोजन या रूखा-सूखा भोजन करने अथवा उपवास करनेसे- उस ब्रह्मचर्यका न तो नाश होता है और न रक्षा ही होती है। उसकी रक्षा तो दृढ़तासे निग्रहको प्रास कराया गया एक साधुका मन ही करता है ॥ ४॥ मूलगुणोंका तथा शक्तिके अनुसार उत्पन्न होनेवाले शेष (उत्तर) गुणोंका विधिपूर्वक रक्षण करना, यह ज्ञानी मुनिका बाझ मनःसंयम कहा जाता है । इससे फिर वह अन्तरंग संयम उत्पन्न होता है जो चैतन्य और चित्तके एकरूप हो जानेसे शाश्वतिफ सुखको उत्पन्न करता है । ठीक है- सर्वत्र पाल और आभ्यन्तर ये दोनों ही कारण कार्यक जनक होते हैं ॥ ५॥ जिस प्रकार मद्यपान मनुष्यके चित्तको भ्रान्तियुक्त कर देता है उसी प्रकार स्त्री भी उसके चिसको प्रान्तियुक्त कर देती है । फिर भला उसकी संगतिसे मुनिके थोड़े-से भी व्रताचरणकी सम्भावना कहांसे हो सकती है ! नहीं हो सकती है। इसलिये जिनकी बुद्धि संसारपरिश्रमणसे भयको
१ क बाझे। २ क कमजनक। ३ । 'सा' नास्ति। ४ तदक्षा' नास्ति। ५. मतम् नास्ति। (म एकीभावेन नास्ति ।