________________
1 624 : १५-२५]
११. निश्चयपचारात 619 ) अन्यो ऽहमन्यमेतच्छरीरमपि किं पुनर्न बहिराः ।
व्यभिचारी यत्र सुतस्तत्र किमरया स्वकीयाः स्युः ॥ २२॥ 620) व्याधिस्तुवति शरीरं म माममूर्त विशुद्धबोधमयम् ।
अग्निर्वहति कुटीरं न कुटीरासतमाकाशम् ॥ २३ ॥ 621) वपुराश्रितमिदमखिलं 'क्षुधादिभिर्भवति किमपि यदसातम् ।
नो निश्चयेन तन्मे यवहंगाधाविनिर्मुकः ॥२४॥ 622) नैवात्मनो विकारः क्रोधादिः किंतु कर्मसंबग्यात् ।
स्फटिकमरिय रकरथमाश्रितारपुपतो रजात् ॥२५॥ 623) कुर्यास्कर्म विकल्पं कि मम तेनातिशुद्धरूपस्य ।
मुखसंयोगजविकृतेन विकारी वर्पणो भवति ॥ २६ ॥ 624) आस्तो बहिरुपधिचयस्तनुषयनविकल्पमालमत्यपरम् ।
कर्मकृतत्वान्मत्तः कुतो विशुद्धस्य मम किंचित् ॥ २७ ॥ सति । मम का भीतिः भयं किम्। किमपि भर्य न ॥ २१॥ महम् अन्यः । एतत् शरीरम् मपि अन्यत् । पुनः पहिरोः पायपदार्थाः । अन् जिम्मे]
किति पेनगन्ये शान्ति: ममि । सुतः पुत्रः। व्यभिचारी भवति । तत्र खकीयाः भात्मीयाः । भरपः शत्रवः । कि स्युः भवेयुः । अपि तु आत्मीयाः न भवेयुः ।। २३ ॥ म्याधिः शरीरं तुमति व्यथयवि पीडयति । माम् अमूर्त विशुद्धयोधमयं न पीव्यति। यथा अमिः कुटीर वइति । कुटीरासतम् आकाशे न दहति ॥ १३ ॥ यस्किमपि । असात दुःखम् । अदादिभिर्भवति । इदम् अखिलम् । वपुः हानित शरीराश्रितम् । तवपुः । निश्चयेन । मे ममें। नो । यत् अहं गाभाविनिर्मुकः ।। २४ ॥ क्रोधादिः भास्मनो विकार: नैव । किंतु कमसंबन्धाद' कमैगः संबन्धात् क्रोषादिविकारा भवेत् । रकात् पुष्पतः भाधितात् यथा स्फटिकमणेः रकत्व तथा क्रोधादिः ॥ २५ ॥ कम विकल्पं कुर्यात् । अतिशखरूपस्स मम । तेन कमणा कि प्रयोजनम् । न किमपि । यथा मुखसंयोगजविकृतेः मुखसंयोगजात विकारात् । दर्पणः अरदर्शः। विकारी न भवति ।। २६ ॥ पहिरुपधिचयः। माता पूरे तिछतु । तनुवचन विकल्पजालम् । अपि मत्तः मपरं भिवम् । कस्मात् । जब मैं अन्य हूं और यह शरीर भी अन्य है तब क्या प्रत्यक्षमै भिन्न दिखनेवाले वाम पदार्थ (स्त्री-पुत्र आदि) मुझसे भिन्न नहीं हैं ! अर्थात् वे तो अवश्य ही मिन्न है । ठीक है जहाँ अपना पुत्र ही व्यभिचारी हो अर्थात् अपने अनुकूल न हो यहां क्या शत्रु अपने अनुकूल हो सकते हैं ! अर्थात् नहीं हो सकते ॥ २२ ॥ रोग शरीरफो पीड़ित करता है, वह अमूर्त एवं निर्मल ज्ञानस्वरूप मुझको (आत्माको) पीड़ित नहीं करता है । ठीक है-आग झोपड़ीको ही जलाती है, न कि झोपलीसे संयुक्त आकाशको भी ॥ २३ ॥ भूख-प्यास आदिके द्वारा जो कुछ भी दुख होता है वह सब शरीरके आश्रित है । निश्चयसे वह (दुख ) मेरे लिये नहीं होता है, क्योंकि, मैं स्वभावतः बाधासे रहित हूं ॥ २४ ॥ क्रोष आदि विकार आत्माके नहीं है, किन्तु वे कर्मसे सम्बद्ध होनेके कारण उससे भिन्न हैं 1 जैसे- लाल पुष्पके आश्रयसे स्फटिक मणिके प्राप्त हुई लालिमा वास्तवमें उसकी नहीं होती है ॥ २५ ॥ कर्म विकल्पको करता रहे, अतिशय शुद्ध स्वरूपसे संयुक्त मेरी उसके द्वारा क्या हानि हो सकती है। कुछ भी नहीं । ठीक है- मुखके संयोगसे उत्पन्न विकारके कारण कुछ दर्पण विकारयुक्त नहीं हो जाता है ॥ २६ ॥ बाहिरी उपाधियोंका समूह (स्त्री-पुत्र-धनादि) तो दूर ही रहे, किन्तु शरीर एवं वचन सम्बन्धी विकल्पोंका. समूह मी कर्मकृत होने के कारण मुझसे भिन्न है । मैं स्वभावसे शुद्ध है, अत एव कुछ भी विकार मेरा कहासे हो सकता है।
रच मन्यदेछरीर [ मन्यतेतकरीर २% वादिभिक 'पा' मास्ति। सदिम् । ५ मम' मास्ति । शकमैसंबन्धाद' नास्ति । ७ वा रकम्पमिब तपा। .'था' मालित
पवन- २४
Annu