________________
-585 : 2016
१०. सदोषचन्द्रोदया 592)ोक एष गुभाषमाषिता
सार्जितेन विविधेन कर्मणा । पश्यतो ऽस्य जितीजेडात्मनः
झोममेति दयं न पोगिमः ॥ ५५॥ 598) सुप्त एष बहुमोइमिडया
दीर्घकालमधिरामया जनः। शासमेतदभिगम्य सांगतं
सुप्रयोघ रह जायतामिति ॥ ४६॥ 594) चित्स्वरूपंगगने जयत्यसा
धेकदेशविषयापि रम्यता। चितवचःकरैः परैः
पसनम्दिवयनेम्दुना कता ॥ ७ ॥ 595 ) स्पकाशेषपरिप्रहः शमधमो गुप्तित्रयालंकता
शुखात्मानमुपाभितो भवति यो योगी निराशस्ततः । मोक्षो इस्तगतो ऽस्य निर्मलमतेरेतायतैव ध्रुषं प्रत्यूदं कुरते खभाषविषमो मोहो न बैरी यदि ८ ॥
समालम् । पश्यता ॥४४॥ एष लोकः खार्जितेन । विविधन नानास्पेण । कर्मणा। बहुभावमावितः संकल्पविकल्पमुक्तः । अस्य जगत्मनः लोकस्य । विकृतीः विकारान् । पश्यतः । योगिनः मुनेः । इदर्य झोभं न एति व्याकुळ न गम्मति ॥४५॥ ख बनः दीर्घकाले बहुमोनिद्रया सुप्तः । विलक्षणया निद्रया । भविरामया अन्तरहितया । इति हेतोः । इह जगति विषमे । सांप्रतम् एतत् शालाम् । अधिगम्य शास्वा। भो लोक। सुप्रयोषः जास्त जागरुक जायताम् ॥४॥ पिलरूपगगने वेतन्य-आकाशे। असौ रम्यता जयति । किलक्षणा रम्यता । एकदेशविषया । पचनन्दिवदनेन्दुना बदन चन्द्रेण । ईषत्उद्रतवः कः परैः कृता॥४७॥ यः योगी त्यक्ताशेषपरिप्रहः भवति । पुनः किलक्षणः योगी। शमधनः क्षमापनः । ततः कारणात् । गुप्तित्रमालंकृतः । पुनः किलक्षणः योगी। शुद्धात्मानम् पाश्रितः । निराशः भाशारहितः । अस निर्मलम योगिनः । एतायता हेतुना । भुर्व निवितम् । मोक्षः हस्तगतः प्रायः भवेत् । यदि चेत् मोइः वैरी खमावनिमः । श्रपूर विनम् ।
अन्यकर्ताने स्व और परमें समबुद्धि रखते हुए योगीको इस अन्तरंग योगमें स्थित रहनेकी ओर संकेत किया है ।। ११ ॥ यह जनसमुदाय अपने कमाये हुए अनेक प्रकारके फर्भके अनुसार बहुत अवस्थाओंको प्राप्त होता है । उस अज्ञानीके विकारोंको देखकर योगीका मन क्षोभको नहीं प्राप्त होता ॥ ४५ ॥ यह प्राणी निरन्तर रहनेवाली मोहरूप गाद निद्रासे बहुत काल तक सोया है। अब उसे यहा इस शास्त्रका अभ्यास करके जागृत (सम्यग्ज्ञानी) हो जाना चाहिये ।। ४६ ॥ पद्मनन्दी मुनिके मुखरूप चन्द्रमाके द्वारा किंचित् उदयको प्राप्त हुई उत्कृष्ट बचनरुप किरणोंसे की गई वह रमणीयता एक देशको विषय करती हुई मी चैतन्यरूप आकाशमें जयवन्त होवे ॥ ४७ ॥ जिस योगीने समस्त परिग्रहका परित्याग कर दिया है, जो शान्तिरूप सम्पत्तिसे सहित है, तीन गुसियोंसे अलंकत है, तथा शुद्ध आत्मस्वरूपको प्राप्त करके आशा (इच्छा या तृष्णा ) से रहित हो चुका है उसके मार्गमें स्वमावसे दुष्ट वह मोहरूपी शत्रु यदि विन नहीं करता है तो इतने मात्रसे ही मोक्ष इस निर्मलबुद्धि योगीके
१ च विश्वकप । २ कस करः करैः। पकः किरणः कृता ।