________________
१६८
नन्दि पचविंशतिः
545) इन्द्रत्वं च निगोदतां च बहुधा मध्ये तथा योनयः संसारे भ्रमता चिरं यदखिलाः प्राप्ता मयानन्तशः । तत्रापूर्वमिहास्ति किंचिदपि मे हित्वा विमुक्तिप्रदर्श सम्यग्दर्शनबोधवृति पदवीं तां देव पूर्णां कुरु ॥ ३१ ॥ 546 ) भीषीरेण मम प्रसन्नमनसा तरिकचिदुवैः पत्रप्रात्यर्थे परमोपदेशवचनं विसे समारोपितम् । येनास्तामिदमेक भूतलगते राज्यं क्षणश्यसि यत् त्रैलोक्यस्य च तन मे प्रियमिह श्रीमजिनेश प्रभो ॥ ३२ ॥ 547 ) सूरेः पक्कजनन्दिनः कृतिमिमामालोचनामईता - म यः पठति त्रिसंध्यममलभानता नरः । योगीम्दै चिरकालरुढतपसा यज्ञेन यन्मृग्यते तत्प्राप्नोति परं पर्व स मतिमानानम्वस ध्रुवम् ॥ ३३ ॥
[ 545 : q-at
यद्यस्मात्कारणात् । इन्द्र व निगोदता च तथा मध्ये बहुधा अभिला योनयः मया सारे चिरं श्रमता अनन्तशः वारान् प्राप्ताः । तस्मात् । मे मम सम्यग्दर्शनबोधवृतिपदवीं हित्वा । इह संसारे । किश्चिदपि अपूर्व न अस्ति । तां विमुक्तिप्रदा हगावित्रयीम् । भो देव | पूर्णा कुरु ॥ ६१ ॥ भो श्रीमविनेश । हे प्रभो । श्रीवीरेण गुरुणा । उचैः पदप्राप्त्यर्थं मम चिकित्परमोपदेशवचनं समारोपितम् । किंलक्षणेन वीरेण प्रसभमनसा आनन्दयुकेन । येन धर्मोपदेशेन । इदम् एकभूतला राज्यम् । आस्तो दूरे तिष्ठतु । किंलक्षणं राज्यम् । क्षणभवसि विनश्वरम् । इह लोके । तन्मे त्रैलोक्यस्य राज्यं प्रियं न ॥ ३२ ॥ यः भव्यः नरः । आईताम् अत्रे इस आलोचना' त्रिसंध्ये पठति । किंलक्षणः भव्यः । अमलश्रद्धानतः श्रद्धया नम्रशरीरः । किंलक्षणाम् इमाम् अलोचनाम् । सूरेः पङ्कजनन्दिनः कृतिम् । स मतिमान् तत्परं पदं प्राप्नोति यत्पदं योगीन्द्रः विरकालतपसा मम । यते अवलोक्यते । क्षिणं पदम् । मानन्दस्य । भुवं निश्वितम् ॥ ३३ ॥ इत्यालोचना समाप्ता ॥ ९ ॥
पुष्यसे यहां जो मेरी आपके विषयमें दृढ़ भक्ति हुई है वही मुझे इस संसाररूपी समुद्रसे पार होनेके लिये जहाज के समान होवे ॥ ३० ॥ हे देव ! मैंने चिर कालसे संसार में परिभ्रमण करते हुए बहुत वार इन्द्र पद, निगोद पर्याय तथा बीचमै और भी जो समस्त अनन्त भव प्राप्त किये हैं उनमें मुक्तिको प्रदान करनेवाली सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्ररूप परिणतिको छोड़कर और कोई भी अपूर्व नहीं है । इसलिये रमत्रयस्वरूप जिस पदको अभी तक मैंने कभी नहीं प्राप्त किया है उस अपूर्व पदवीको पूर्ण कीजिये || ३१ ॥ हे जिनेन्द्र प्रमो ! श्री वीर भगवान् ( अथवा श्री वीरनन्दी गुरु ) ने प्रसन्नचित हो करके उच्च पद (मोक्ष) की प्राप्तिके लिये जो मेरे चिसमें थोड़े-से उत्तम उपदेशरूप वचनका आरोपण किया है उसके प्रभावसे क्षणनश्वर जो एक पृथिवीतलका राज्य है वह तो दूर रहे, किन्तु मुझे वह तीनों लोकोंका भी राज्य यहां प्रिय नहीं है ॥ ३२ ॥ जो बुद्धिमान् मनुष्य निर्मल श्रद्धासे अपने शरीरको नम्रीभूत करके तीनों सन्ध्या कालोंमें अरहन्त भगवान् के आगे श्री पद्मनन्दी सूरिके द्वारा विरचित इस आलोचनारूप प्रकरणको पढ़ता है वह निश्वयसे आनन्दके स्थानभूत उस उत्कृष्ट पदको प्राप्त करता है जिसे योगीश्वर तपश्चरणके द्वारा प्रयत्नपूर्वक चिर कालसे खोजा करते हैं ॥ ३३ ॥ इस प्रकार आलोचना अधिकार समाप्त हुआ || ९ ||
१ श नरः इम अर्चतां आलोचनां । २श ननदेहः ।
•