________________
annnnnnnwww
-50914 ]
८. सिद्धस्तुतिः 507 ) रेष प्रतिपद्यतेऽत्र रमणीस्वर्णादिवतु मिर्य
तत्तिकमहा सदन्तरराशा मन्दैन यश्यते । ये ततस्परसमिसाइपयास्तेवामशेवं पुनः
साम्राज्यं तृणषहपुर परपद्रोगाध रोगा इव ॥ २२ ॥ 508) बम्बाले गुपिपनस्त एष भुवने घग्यास्त एष भुष
सिवाना स्मृतिगोवरं रुचिवशामामापि यैर्मीयते । ये ध्यायम्ति चुना असताना पुर्णवादी
मध्यस्थाः स्थिरनासिकामिमहशस्तेषां किमु महे ॥ २३ ॥ 509) यः सिद्ध परमात्मनि प्रविशतकानकमूर्ती किल.
हानी मिययतः स एच सकलपहावतामणी। तर्कण्याकरणादिशात्रसहितः किं तत्र शायर्यतो
यद्योग विदधाति वेभ्यविषये तदापमाषर्ण्यते ॥ २४॥ वर्जितात्मनि स्थिस्वा । पुनः किं कृत्वा । न्यासलयप्रमाणविली. त्यावा। पुनः सर्व कारकम् । पुनः संबन्ध स्थल्या। पुनः त्वम् मई इति विकल्पान् । प्रायान् बाहुल्यान(1) । मुत्या ॥ २१ ॥ मत्र लोके । तरेर मौः । रमणीखर्णादिवस्तु । प्रिय मनोहम् । प्रतिपयते मनीक्रियते। येः मन्दैः । तसिदेकमहः । मन्तरपा शामनेोग । न श्यते। किलक्षण महः । सत समीचीनम् । पुनः । ये मुनयः । तत्तत्वरसप्रभिन्नदयाः सिद्धखरूपरसेन मिभहृदयाः। तेषाम् अशेचे साम्राज्य तुणवत् । तेषा भुनीना वपुः परवत् । च पुनः। तेषा भोगाः रोगा इव ॥ २२ ॥ भुवने त्रैलोक्ये ते भव्याः याः । भुवने ते भव्या एष गुणिनः । धुर्व ते एव पन्याः श्लाघ्याः । भव्यैः । छपिक्शात् सिद्धाना नाम मपि' नीयते। ये पुनः। तान् सिदान् । ध्यायन्ति । किलक्षणास्ते । प्रशस्तमनसः । पुनः किलक्षणाः । भूमरीमभ्यस्थाः । स्थिरनासिकाप्रिमशः नेत्राणि येवाम् तेषा' किमु महे॥ २३॥ किल इति सले। यः भव्यः। परमात्मनि विषये शानी स एव मिवयतः सकलप्रशावताम् अप्रणीः गरिधः । विलक्षणे परमात्मनि । सिद्ध। पुनः प्रवितसज्ञानकमतौं। तर्कव्याकरणादिशाबसहितः पुरवः। तत्र आत्मनि सी किम् । न किमपि । यतः । यताणम् । वेष्यविषये मोर्ग विदधाति । सगुणम् आवर्माते । येन वागेन बेग्य आछिम्यते स बाण आदि समस्त कारकों; कारक एवं क्रिया आदिके सम्बन्ध, तथा 'तुम' व 'मैं' इत्यादि विकल्पोंको भी छोड़कर केवल शुद्र पक ज्ञानस्वरूप तथा समस्त उपाधिसे रहित आत्मामें स्थित होकर सिद्धिको प्राप्त हुआ है ऐसा वह अनन्तज्ञानादि गुणोंसे समृद्ध सिद्ध परमेष्ठी जयवन्त होये ॥ २१ ॥ संसारमें जो मूर्ख जन उत्तम आम्यन्तर नेत्र (ज्ञान ) से उस समीचीन सिद्धास्मारूप अद्वितीय तेजको नहीं देखते हैं वे ही यहाँ स्त्री एवं सुवर्ण आदि वस्तुओंको प्रिय मानते हैं। किन्तु जिनका हृदय उस सिद्धात्मारूप रससे परिपूर्ण हो चुका है उनके लिये समस्त साम्राज्य (चक्रवर्तित्व ) तृणके समान तुच्छ प्रतीत होता है, शरीर दूसरेका-सा (अथवा शत्रु जैसा ) प्रतिभासित होता है, तथा भोग रोगके समान जान पड़ते हैं ॥ २२ ॥ बो भव्य जीव भक्तिपूर्वक सिद्धोके नाम मात्रका भी स्मरण करते हैं वे संसारमें निश्चयसे वन्दनीय है, वे ही गुणवान् है, और वे ही प्रशंसाके योग्य हैं । फिर जो सावु जन दुर्ग (दुर्गम स्थान ) अथवा पर्वतकी गुफाके मध्यमें स्थित होकर और नासिकाके अग्रभागपर अपने नेत्रोंको स्थिर करके प्रसन मनसे उन सिद्धोंका ध्यान करते है उनके विषयमें हम क्या कहें ? अर्थात् वे तो अतिशय गुणवान् एवं वन्दनीय हैं ही ॥२३ ।। जो भव्य जीव अतिशय विस्तृत ज्ञानरूप अद्वितीय शरीरके धारक सिद्ध परमात्माके विषयमें ज्ञानवान् है वही निश्चयसे समस्त विद्वानोंमें श्रेष्ठ है। किन्तु जो सिद्धात्मविषयक ज्ञानसे शून्य रहकर न्याय एवं व्याकरण आदि शामोंके जानकार है उनसे यहां कुछ भी प्रयोजन नहीं है। कारण यह कि जो
मान्यास ४ नय । प्रमाण २ विपतीः। रसव नास्ति। १ मिन्न। अनि । ५म नेत्रास्तेषां ६'एन' नावि। .अविषक्यो ।