________________
! -102 16-१७] ८. सिद्धरतुतिः
१५३ 500 ) हटिस्तस्वविवः करोत्यधिरतं शुभआत्मरूपे स्थिता
शुद्ध तत्पदमेकमुल्वणमतेरन्या चान्यायशम् । स्वतन्मयमेव वस्तु घटित लोहाच मुफ्यार्थिना
मुक्त्वा मोहविजृम्भित ननु पथा शुखेन संचर्यताम् ॥ १५॥ 501) निर्वोषश्रुतचक्षुषा षडपि हि द्रव्याणि या सुधी
रादसे पिशवं स्वमन्य मिलितं स्वणे यथा पावकः । यः कश्चित् किल निधिनोति रहितः शाओण तत्वं परं
सोऽन्धो रूपनिरूपणे हि कुराते प्राप्तो मन शून्यताम् ॥ १६ ॥ 502 ) यो हेयेतरबोधसभृतमतिर्मुशन स हेयं पर
तवं सीकुरते तदेव कथितं सिसत्वबीजं जिन। नान्यो मान्तिगतः स्वतोऽय परतो हेये पो ऽर्थे ऽस्य तस्
दुष्प्रापं शुचि पर्म येन परमं तमाम संप्राप्यते ॥ १७॥ खरूप न जायते ॥ १४॥ तत्वविदः सम्यम्दष्टेः । उल्यणमतेः अस्कटमतेः। दृष्ठिः प्रतीतिः रुचिः। अविरतं निरन्तरम् । शुद्धात्मरूपे स्थिता। एक शुद्ध तत्पदं मोक्षपदम् । करोति । प पुनः । अन्यत्र अन्यादा मिध्यादृष्टः मिथ्यात्वे रुचिः संसार करोति । स्वर्णात् घटित' पस्तु वोमयं भवेत् लोहात् घटितं वस्तु लोहमयं भवेत् । ननु इति वितर्के । मुख्यार्थिना मोहविम्भित मुत्यो । शुखेन पथा मार्गेण । संचर्यता गम्यताम् ॥ १५ ॥ सुधीः शानवान् । निर्दोषश्रुतचक्षुषा निर्दोषसिदान्तनेत्रेण । षडपि षट् अपि द्रश्याणि । हि यतः । र । स्वम अस्मतन्तः । आरसे गृङ्गाति । किंलक्षणम् आत्मतत्वम् । मन्ममिलितं कर्ममिलितम् । यथा धावकः वर्णम् भादते गृहाति। किल इति सये। सः कन्धित् शाओण रहितः परं तत्वं निश्चनोति प्रहीतुम् इच्छति । स अन्धः रूपनिरूपणं कुरुते । मनःशूत्यता प्राप्तः ॥ १६॥ यः भव्यः । हेयेतरबोधसंभृतमतिः हेयउपादेयतत्वे विचारमतिः स हेयं तत्त्वं मुन्नन् परम् उपादेयं तत्वं खौकरते। जिनः तदेव तवं सिदत्वमी कषितम् । अन्यः न। खतः अप परतः आत्मनः परतः । हेये पदार्थे। परे उपाध्ये पदार्थे । श्रान्तिगतः प्राप्तः । अस्य जीवस्म । तत् वन मार्गम् । शुद्ध आत्मस्वरूप ही प्रतिभासित होता है ॥ १४ ॥ निर्मल बुद्धिको धारण करनेवाले तत्वज्ञ पुरुषकी दृष्टि निरन्तर शुद्ध आत्मस्वरूपमें लित होकर एक मात्र शुद्ध आत्मपद अर्थात् मोक्षपदको करती है। किन्तु मज्ञानी पुरुषकी दृष्टि अशुद्ध आत्मस्वरूप मा पर पदार्थोंमें खित होकर संसारको बढ़ाती है। ठीक हैसुवर्णसे निर्मित वस्तु ( कटक-कुण्डल आदि) सुवर्णमय तथा लोहसे निर्मित वस्तु (छुरी आदि) लोहमय ही होती है । इसीलिये मुमुक्षु जीवको मोहसे वृद्धिको प्राप्त हुए विकल्पसमूहको छोड़कर शुद्ध मोक्षमार्गसे संचार करना चाहिये ॥ १५॥ जिस प्रकार सुनार तांबा आदिसे मिश्रित सुवर्णको देखकर उसमें से तांबा आदिको अलग करके शुद्ध सुवर्णको ग्रहण करता है उसी प्रकार विवेकी पुरुष निर्दोष आगमरूप नेत्रसे छहों द्रव्योंको देखकर उनमेंसे निर्मल आत्मतत्त्वको ग्रहण करता है । जो कोई जीव शास्त्रसे रहित होकर उत्कृष्ट भास्मतत्वका निश्चय करता है वह मूर्ख उस अन्धेके समान है जो कि अन्धा व मनसे ( विवेकसे) रहित होकर भी रूपका अवलोकन करना चाहता है ॥ १६ ॥ जिसकी बुद्धि हेय और उपादेय तत्त्वके ज्ञानसे परिपूर्ण है वह भव्य जीव हेय पदार्थको छोड़कर उपादेयभूत उत्कृष्ट आत्मतत्त्वको स्वीकार करता है, क्योंकि, जिनेन्द्र देवने उसे ही मुक्तिका बीज बतलाया है । इसके विपरीत जो जीव हेय और उपादेय तत्त्वके विषयमें स्वतः अथवा परके उपदेशसे अमको प्राप्त होता है वह उक्त आत्मतत्त्वको स्वीकार नहीं कर पाता है। इसलिये उसके लिये वह निर्मल मोक्षमार्ग दुर्लभ हो जाता है जिसके कि द्वारा वह
१जनैः। सवांद स्वगंधवित। मुख। ४४ कुस्ते मनःपन्यता करते सम्पतां प्राप्तः, श कुरुते मन्ये शून्यता कुते धन्यता प्राप्त
rrrrrrrornnnnnnnnwune
पार्ज...