________________
|
-498 : ८-१३] ८. सिद्धस्तुतिः
१५१ 496 ) येषां कर्मनिदानजम्यविविधक्षुत्तृण्मुखा व्याधया
सेषामन्नजलादिकोषधगणस्तच्छाम्तये युज्यते । सिद्धानां तु न कर्म तत्कृतमजो नातः किमनादिभिः
नित्यात्मोत्थसुखामृताम्बुधिगतास्कृप्तास्त एष नुवम् ॥ ११ ॥ 497 ) सिद्धज्योतिरतीब निर्मलतरजानकमूर्ति स्फुरद्
वर्तिीपमिवोपसेव्य लभते योगी स्थिरं तत्पदम् । साध्याथ विकल्पजालरहितस्सदूपतामापत.
स्तान्जायत एव देवषिनुतनैलोक्यचूडामणिः ॥ १२ ॥ 498 ) यत्सूक्ष्मं च महश्च शून्यमपि यन्नो शून्यमुत्पद्यते
नश्यत्येव च नित्यमेव च तथा नास्स्येव वास्त्येष च। एक यद्यदनेकमेव तदपि प्राप्त प्रतीति स्तो
सिद्धज्योतिरमूर्ति चित्सुखमयं केनापि तल्लक्ष्यते ॥ १३ ॥ तु परं सौख्यं जायेतं ॥ १०॥ येषां जीवानाम् कर्मनिदानजन्यविविधक्षुत् क्षधा-तृद-तषा-प्रमुखाः व्याधयः वर्तन्ते । सेषां जीवानाम् । तच्छान्तये तेषां व्याधीनां शान्तये। अन्नजलादिकोषधगणः युज्यते । तु पुनः सिर सकृतरूजः न तैः कर्मभिः कृतरुजः । अतः कारणात् अनादिभिः कि कार्यम् । न किमपि । ते सिद्धाः। धुर्व निश्चितम् । तमाः। पुनः नियात्मोत्यमुखारतामधुधिगताः प्राप्ताः । १५ ॥ योगी मुनिः । सिबज्योतिः उपसेव्य । स्थिरम् । तत्पद मोक्षपदम् । लभते प्राप्रोति । किंलक्षणः योगी । अतीवनिर्मलतरज्ञानकमूर्तिः । यथा वर्तिः स्फुरदीपम् उपसेव्य पीपगुण लभते । मय सदुद्या कृत्वा विकल्पजालरहितः तद्रूपताम् आपतं तिन] प्राप्तमें । ताहम् जायते सिद्धसदृशैः जायते। देवविनुतः देवैः विशेषेण नुतः । त्रैलोक्यचूडामणिः जायते ॥ १२॥ तत् सिद्धज्योतिः । केनापि ज्ञानिना। लक्ष्यते ज्ञायते । यत् सिदज्योतिः सूक्ष्मम् अलक्ष्यत्वात् । यत् सिद्धज्योतिः महत् गरिष्ठम् अप्रमाणत्वात् न विद्यते प्रमाण मर्यादा यस्य सः अप्रमागतस्य भाषः कितना अधिक सुखी होगा || १० ॥ जिन प्राणियोंके कर्मके निमित्तसे उत्पन्न हुईं अनेक प्रकारकी मूख-प्यास आदि व्याधियां हुआ करती हैं उनका इन व्याधियोंकी शान्तिके लिये अन्न, जल और औषध आदिका लेना उचित है। किन्तु जिन सिद्ध जीवों के न कर्म हैं और न इसीलिये तज्जन्य व्याधियां भी हैं उनको इस अन्नादि वस्तुओंसे क्या प्रयोजन है ! अर्थात् उनको इनसे कुछ भी प्रयोजन नहीं रहा । वे तो निश्चयसे अविनश्वर आत्ममात्रजन्य (अतीन्द्रिय ) सुखरूपी अमृतके समुद्रमें मन रहकर सदा ही तृप्त रहते हैं ॥ ११ ॥ जिस प्रकार बत्ती दीपककी सेवा करके उसके पदको प्राप्त कर लेती है, अर्थात दीपक स्वरूप परिणम जाती है, उसी प्रकार अत्यन्त निर्मल ज्ञानरूप असाधारण मूर्तिस्वरूप सिद्धज्योतिकी आराधना करके योगी मी स्वयं उसके स्थिर पद (सिद्धपद) को पास कर लेता है। अथवा वह सम्यग्ज्ञानके द्वारा विकल्पसमूहसे रहित होता हुआ सिद्धस्वरूपको प्राप्त होकर ऐसा हो जाता है कि तीनों लोकके चूडामणि रलके समान उसको देव भी नमस्कार करतें हैं ॥ १२ ॥ जो सिद्धज्योति सूक्ष्म भी है और स्थूल भी है, शून्य भी है और परिपूर्ण भी है, उत्पाद-विनाशशाली भी है और नित्य भी है, सद्भावरूप भी है और अभावरूप भी है, तथा एक भी है और अनेक भी है; ऐसी वह दृढ प्रतीतिको प्राप्त हुई अमूर्तिक, चेतन एवं सुखस्वरूप सिद्धज्योति किसी विरले ही योगी पुरुषके
१ च प्रतिपाठोऽयम् । मकश 'माप्त ताब। २ जायते। ३ श शान्तये | Yश तस्कर्म । यस प्रापते ६ स्वश, श सवृशे।