________________
[८. सिद्धस्तुतिः] 486 ) सूक्ष्मत्वादणुदर्शिनो ऽवषिरशः पश्यन्ति नो याम् परे
यसंविम्महिमस्थित त्रिभुवन बस्य भमेकं यथा । सिकानामहमप्रमेयमहा तेषां लघुर्मानुषो
मूढात्मा किमु वच्मि तत्र यदि षा भक्त्या महत्या वशः॥१॥ 487 ) निःशेषामरशेखराश्रितमणिश्रेण्यर्षितादिया
देवास्ते ऽपि जिमा यदुनतपदमात्यै यतम्रो तराम् । सर्वेषामुपरि प्रवृद्ध परमझामादिभिः शामिका
युक्तान पमिचारिभिः प्रतिदिन सिद्धान् ममामो षयम् ॥ २॥ 488 ) – लोकामविलम्धिनस्तदपिकं धर्मास्तिकायं बिना
नो याता सहजस्थिरामललसग्दोषसम्मूर्तयः। संप्रामाः कलकत्यसाससाशाः लिजा जगम्माले
नित्यामम्दसुधारसस्य च सदा पात्राणि ते पान्तु वः ॥ ३ ॥ ____ अह मानुषः । मूहात्मा मूर्खः । लघुः हीनः । वेशी सिद्धानाम् । किमु पथिम कि कपमामि । विलक्षणाना सिद्धानाम् । अप्रमेयमहा मर्यादारहिततेजसाम् । यान् सिसान् सूक्ष्मत्यात् परे अवधिरशः अवधिज्ञानिनः । अशुदर्शिनः सूक्ष्मपरमाणुदर्शिनः। मो पश्यन्ति । येषां सिद्धाना झाने । त्रिभुवनै प्रतिभासते। यषा खस्थम् । भाकाशे स्थितम् । मं नक्षत्रम् । भासते। यत् मानम् । त्रिभुक्ने । संनिन्महिमस्थितम् । यदि वा । तब सेषु सिकेषु । यत्किविच्मि सत् भत्त्या महत्या यशः कथ्यते ॥१॥ क्यम् भाचार्यः प्रसिदिन सिद्धान् नमामः । किंलक्षणान् सिद्धान् । सर्वेषामुपार प्रवृद्धपरमज्ञानादिभिः क्षायिकैः युकान् । अव्यभिचारभिः विनाशरहितगुणैः' युक्तान् । यदुमतपदप्राट्यै येषां सिद्धानाम् उमतपदप्रायै । तेऽपि जिनाः तीर्थंकरदेवाः ।
अतिशयेन । यतन्ते य कुर्वन्ति । किंलक्षणा जिनदेवाः । निःशेषा अमराः देवाः तेषां शेखरेषु मुकुटेषु भाश्रिता ये मणयः तेषां मणीन श्रेणिभिः अचिंतम् अधिवयं येषां ते निःशेषामरशेखराषितमणिश्रेण्यचिंताब्दिमाः ॥२॥ ते सिद्धाः। वः युष्मान् । सदा सर्वदा । पान्तु रक्षन्तु । ये सिद्धाः । स्काप्रनिलम्बिनः । तदधिक लोकात् अमे। नो याताः। केन विना । पर्मास्तिकायं विना। किलक्षणाः सिद्धाः। सहजस्थिरातिनिर्मललसहग-दर्शन-बोध-शानमूर्तयः। पुनः किलक्षणाः सिद्धाः। एतकल्पता संप्रामाः । पुनः मसरशाः असमामाः । पुनः किलक्षणाः सिद्धाः । जगन्मालम् । च पुनः । नित्यानन्दसुधारसस्व पात्राणि । वे
सूक्ष्म होनेसे जिन सिद्धोंको परमाणुदर्शी दूसरे अवधिज्ञानी भी नहीं देख पाते हैं तथा जिनके झानमें स्थित तीनों लोक आकाशमें स्थित एक नक्षत्रके समान स्पष्ट प्रतिभासित होते हैं उन अपरिमित तेजके धारक सिद्धोंका वर्णन क्या मुझ जैसा मूर्ख व हीन मनुष्य कर सकता है ! अर्थात् नहीं कर सकता। फिर भी जो मैं उनका कुछ वर्णन यहां कर रहा हूं वह अतिशय भक्तिके वश होकर ही कर रहा हूं ॥ १॥ जिनके दोनों चरण समस्त देवोंके मुकुटोंमें लगे हुए माणियोंकी पंक्तियोंसे पूजित हैं, अर्थात् जिनके चरणोंमें समस्त देव भी नमस्कार करते हैं, ऐसे वे तीर्थकर जिनदेव भी जिन सिद्धोंके उन्नत पदको प्राप्त करनेके लिये अधिक प्रयत्न करते हैं। जो सबैकि ऊपर वृद्धिंगत होकर अन्य किसीमें न पाये जानेवाले ऐसे अतिशय वृद्धिंगत केवलज्ञानादिस्वरूप क्षायिक भावोंसे संयुक्त हैं। उन सिद्धोंको हम प्रतिदिन नमस्कार करते हैं ॥२॥ जो सिद्ध जीव लोकशिखरके आश्रित है, आगे धर्म द्रव्यका अभाव होनेसे जो उससे अधिक उपर नहीं गये हैं, जो अविनाधर स्वाभाविक निर्मल दर्शन (केवलदर्शन) ____ १ क श संचिन्महिम। म (नै सि.) स्वछ। १ मा स्वच्छं। ४ श किंचित् भक्त्या । ५ श रहितगुणैः। रस ते जिनाः। कनिःशेवामराः निःषदेवाः।