________________
AMRAAMAnarior
पनमन्दि-पंचविंशतिः
1177:१९47) चिन्तारकासुरनुकामसुरभिस्पर्शीपलाचा भुषि
ख्याता पर परोपकारकरणे दृष्टा न ते केमचित् ।
रत्रोपत न केऽचिवपि प्रायोन संभाव्यते
सस्कार्याणि पुनासदेष विधहाता परं श्यते ॥ १९ ॥ 478) पत्र श्रावकलोक एष पसति स्यात्तत्र चैत्यालयो
यस्मिन् लोऽस्ति च तत्र सन्ति यतयो धर्मश्च तैर्यतते । धर्म सस्यघसंखयो विघटते स्वर्गापवर्गाभयं ।
सौख्य भावि मृणां ततो गुणवतां स्युः श्रायकाः संमताः ॥२०॥ 479) काले दुःखमसशके जितफ्तेधर्म गते क्षीणतां
तुब्छे सामयिक जने बहुतरे मिथ्यान्धकारे सति । बैस्पे चैत्यगृहे व भकिसहितो यः सोऽपि मो इश्यते
पस्तत्कारयते यथाविधि पुनर्भव्यः स बन्धः सताम् ॥ २१ ॥ सरशमापदस्था । अतिविषमे । भवसागरे संसारसमुझे । मन्ति गुडन्ति नश्यन्ति च ॥१८॥ चिन्तारल-मुराम-कल्पक्षकामसरभि-कामधेनु-गो-स्पोपल-पाचपाषाणा एते । भुवि भूमण्डले । परोपकारकरणे। ख्याताः प्रसिद्धाः कथ्यन्ते। ते पूर्वोकाः । केचित् सा दृष्टाः नातैः चिन्तारमादिभिः। केचित् उपकृतं न । अत्र लोके। उपकार रन कृतं [तः] उपकारः म संभाव्यते । पुनः तत्कार्याणि । रामाधीना कापाणी पिशितटाया। मन भियतन । दाता पर श्यते॥१७॥ पत्र एषः भावकलोकः वसति तिष्ठति । तत्र चैत्यालयः स्यात् भवेत् । च पुनः । यस्मिन् चैत्यालये सति । स सर्वशनिम्ब अस्ति। अथवा यस्मिन् प्रामे येत्यालयः अस्ति तत्र यतयः सन्ति। तैः पतिभिः धर्मः प्रवर्तते। धर्मे सदि अघसंचयः पापसंचयः विघटते विनश्यति । तणां खर्गापवर्गसौल्यम् । भावि भविष्यति । ततः कारणात् । गुणवता श्रावकाः संमताः स्युः ।। २. खमझके पक्षमकाले सति। जिनपतेः धर्म क्षीणता गवे सति। सामरिके अने तुच्छे सति । मिथ्यान्धकारे बहुतरे सति । चैत्ये प्रविमायाम्। श्व पुनः । चैत्यगृहे भफिसहितः यः कश्चित् धारकः । सोऽपि नो दृश्यते । पुनः यः मश्या यथाविधि । तत्कारयते तत् चैत्य प्रतिमा होनेवाले हैं ॥ १८ ॥ चिन्तामणि, कल्पवृक्ष, कामधेनु और पारस पत्थर आदि पृथिवीपर परोपकारके करनेमें केवल प्रसिद्ध ही हैं। उनको न तो किसीने परोपकार करते हुए देखा है और न उन्होंने यहां किसीका उपकार किया भी है, तथा वैसी सम्भावना भी प्रायः नहीं है। परन्तु उनके कार्यों (परोपकारादि) को सदा ही करता हुआ केवल दाता श्रावक अवश्य देखा जाता है। तात्पर्य यह कि दानी मनुष्य उन प्रसिद्ध चिन्तामणि आदिसे भी अतिशय श्रेष्ठ है ॥ १९ ॥ जिस गांवमें ये श्रावक जन रहते हैं यहां चैत्यालय होता है और जहाँपर चैत्यालय है वहांपर मुनिजन रहते हैं, उन मुनियोंके द्वारा धर्मकी प्रवृत्ति होती है, तथा धर्मके होनेपर पापके समूहका नाश होकर वर्ग मोक्षका सुख प्राप्त होता है । इसलिये गुणवान् मनुष्योको श्रावक अभीष्ट है ॥ विशेषार्थ--- अभिप्राय यह है कि जिन जिनभवनोंमें स्थित होकर मुनिजन स्वर्ग-मोक्षके साधनभूत धर्मका प्रचार करते हैं वे जिनमत्रन श्रावकों के द्वारा ही निर्मापित कराये जाते हैं । अत एव जब वे श्रावक ही परम्परासे उस सुखके साधन हैं तब गुणी जनोंको उन श्रावकोंका यथायोग्य सन्मान करना ही चाहिये ।। २० । इस दुखमा नामके पंचम कालमें जिनेन्द्र भगवान के द्वारा प्ररूपित धर्म क्षीण हो चुका है । इसमें जैनागम अथवा जैन धर्मका आश्रय लेनेवाले जन थोड़े और अज्ञानरूप अन्धकारका प्रचार बहुत अधिक है । ऐसी अवस्थामें जो मनुष्य जिनप्रतिमा और जिनगृहके विषयमें भक्ति रखता हो वह मी
१क स्वर्गापवर्गभिर्य। २श"नावासबूशा गृहस्थाः। शचिन्तामणिरत। ४ सर्गापवर्गश्रिय सीरब, प्रताडित बात पत्रमन्त्र। ८श सामक्किसहिसजने।
गौ। ५
भुवि मण्डले।
वर्ववे।