________________
-227 : २-२९]
२. दानोपदेशनम् 224) प्रामान्तरं प्रजति यः स्वगृहाइहीत्या पाथेयमुलततरं स सुखी मनुष्यः।
जन्मान्तरं प्रविशतोऽस्य तथा व्रतेन दानेन चार्जितशुभं सुखहेतुरेकम् ॥ २६ ॥ 225) यत्नः कृतोऽपि मदनार्थयशोनिमित्तं देवादिक्ष प्रजति निष्फलता कदाचित् ।
संकल्पमात्रमपि दानविधौ तु पुण्यं कुर्यादसत्यपि हि पात्रजने प्रमोबात् ॥ २७ ॥ 226) सद्मामते किल विपक्षजने ऽपि सन्तः कुन्ति मानमतुलं बसनासनाधैः ।
यत्तत्र चारगुणरत्ननिधानभूते पात्रे मुदा महति किं क्रियते न शिष्टः ॥२८॥ 227 ) सूनोर्मुतेरपि दिन न सतस्तथा स्याद् वाघाफर बन यथा मुनिदानशूम्यम् ।
__दुर्यारदुष्टविधिना न कृते हकार्ये पुंसा कृते तु मनुते मतिमाननिष्टम् ॥ २९ ॥ भ्रमता जीवन । चिरात् चिरकालम् । अतिदुःखेन लब्धे मानुष्यजन्मनि प्राप्ते सति । पर श्रेष्ठम् । तपः कार्य कर्तव्यम् । यदि । तत्तपः न संपयते । तदा । किल इति सत्ये। पात्रदानं जायेत भवेत् । सत्पात्रदानम् । अणुव्रतिना। बहः अहः दिन दिन प्रति । भाळ करणीयम् ॥ २५॥ यः कश्चित् । स्वगृहात्। उत्सत्तरग । पार्टी मुंबल । महीनशमन्तरं ब्रजति। स मनुष्यः सुखी भवति । तथा जन्मान्तरे प्रवासितः(1) भस्स जीवस्य चलितस्य अस्य प्राणिनः । व्रतेन । च पुनः । दानेम अर्जितं शुभं पुष्य संबलम् । एक सुखहेतुर्भवति ॥ २६ ॥ इह नरलोके । मदनार्थयशोनिमित्तं यनः कृतोऽपि । दैवात् कर्मयोगात् । स्वाचिनिष्फलता व्रजति । तु पुनः । हि यतः । दानविधी। प्रमोदात् दर्षात् । संकल्पमात्रमपि विकल्पम् । पुण्यं कुर्यात् । सति। अविद्यमानेऽपि दाने । असत्यपि हि पायजने । प्रमोदात् हर्षात् । संकल्पमात्रं कुर्यात् ॥ २७॥ किल इति सत्यै । यदि विपक्षजने शत्रुजने । समागते गृहागते सति । अपि । सन्तः साधवः । वचन-आसनायैः अतुलं मानं कुर्वन्ति । तत्र गृहे। महति गरिष्ठे। पाने आगते सति । शिटः सबनैः । मुदा हर्षेण | अतुल मानं किं न क्रियते। अपितु क्रियते । कि लक्षणे पात्रे। चारुगुणरमनिधानभूते रत्नत्रयमण्डिते ॥ २८ ॥षत इति खेदे । सतः सत्पुरुषस्य । सूनोः पुत्रस्य । मृतेः अपि दिनं मरणस्य दिनम् । तथा बाधाकर न स्यात् न भवेत् । यथा मुनिदामशल्यं दिन मुनिदानरहित दिनम् । सत्पुरुषस्य भाषाकर भवेत् । हि यतः । मतिमान नरः । दुरदुष्टविधिना कर्मणा । कृते अकार्ये । अनिष्ट दुःखं । न मनुते । । पुनः । पुंसा पुरुषेण । कृते अकायें। कालमें बड़े दुःखसे मनुष्य पर्याय प्राप्त हो गई है तो उसे पाकर उत्कृष्ट तप करना चाहिये । यदि कदाचित वह तप नहीं किया जा सकता है तो अणुवती ही हो जाना चाहिये, जिससे कि प्रतिदिन पात्रदान हो सके ।। २५ ॥ जो मनुष्य अपने गृहसे बहुत-सा नाश्ता (मार्गमें खानेके योग्य पकान आदि) ग्रहण करके दूसरे किसी गांवको जाता है वह जिस प्रकार सुखी रहता है उसी प्रकार दूसरे जन्ममें प्रवेश करनेके लिये प्रशस करनेवाले इस प्राणी के लिये व्रत एवं दानसे कमाया हुआ एक मात्र पुण्य ही सुखका कारण होता है ।॥ २६ ॥ यहां काम, अर्थ और यशके लिये किया गया प्रयल भाग्यवश कदाचित् निष्फल भी हो जाता है । किन्तु पात्र जनके अभावमें भी हर्षपूर्वक दानके अनुष्ठानमें किया गया केवल संकल्प भी पुण्यको करता है ॥२७ || अपने मकानमें शत्रु जनके भी आनेपर सज्जन मनुष्य पचन एवं आसनपदा नादिके द्वारा उसका अनुपम आदार-सत्कार करते हैं । फिर भला उत्तम गुणोंरूप रनोंके आश्रयभूत उत्कृष्ट पात्रके वहां पहुंचनेपर सज्जन हर्षसे क्या आदर-सत्कार नहीं करते हैं ? अर्थात् अवश्य ही वे दानादिके द्वारा उसका यथायोग्य सम्मान करते हैं ।। २८ ।। सज्जन पुरुषके लिये अपने पुत्रकी मृत्युका भी दिन उतना बाधक नहीं होता जितना कि मुनिदानसे रहित दिन उसके लिये बाधक होता है। ठीक है-दुर्निवार दुष्ट दैवके द्वारा कुत्सित कार्यके किये जानेपर बुद्धिमान् मनुष्य उसे अनिष्ट नहीं मानता, किन्तु पुरुषके द्वारा ऐसे किसी कार्यके किये जानेपर विवेकी प्राणी उसे अनिष्ट मानता है | विशेषार्थ-यदि किसी विवेकी मनुष्यके घरपर
१-प्रतिपाठोऽयम् । मसितो। २ क पावे वानं। २ क क सवि असल्पपि। 'प्रमोदात् ...' इत्यादिपाठोत्र नारिख।